Comments
Loading Comment Form...
Loading Comment Form...
“Kāmaṃ kāmayamānassa,
tassa ce taṃ samijjhati;
Addhā pītimano hoti,
laddhā macco yadicchati.
Kāmaṃ kāmayamānassa,
tassa ce taṃ samijjhati;
Tato naṃ aparaṃ kāme,
ghamme taṇhaṃva vindati.
Gavaṃva siṅgino siṅgaṃ,
vaḍḍhamānassa vaḍḍhati;
Evaṃ mandassa posassa,
bālassa avijānato;
Bhiyyo taṇhā pipāsā ca,
vaḍḍhamānassa vaḍḍhati.
Pathabyā sāliyavakaṃ,
gavāssaṃ dāsaporisaṃ;
Datvā ca nālamekassa,
iti vidvā samaṃ care.
Rājā pasayha pathaviṃ vijitvā,
Sasāgarantaṃ mahimāvasanto;
Oraṃ samuddassa atittarūpo,
Pāraṃ samuddassapi patthayetha.
Yāva anussaraṃ kāme,
Manasā titti nājjhagā;
Tato nivattā paṭikkamma disvā,
Te ve sutittā ye paññāya tittā.
Paññāya tittinaṃ seṭṭhaṃ,
na so kāmehi tappati;
Paññāya tittaṃ purisaṃ,
taṇhā na kurute vasaṃ.
Apacinetheva kāmānaṃ,
appicchassa alolupo;
Samuddamatto puriso,
na so kāmehi tappati.
Rathakārova cammassa,
parikantaṃ upāhanaṃ;
Yaṃ yaṃ cajati kāmānaṃ,
taṃ taṃ sampajjate sukhaṃ;
Sabbañce sukhamiccheyya,
sabbe kāme pariccaje”.
“Aṭṭha te bhāsitā gāthā,
sabbā honti sahassiyo;
Paṭigaṇha mahābrahme,
sādhetaṃ tava bhāsitaṃ”.
“Na me attho sahassehi,
satehi nahutehi vā;
Pacchimaṃ bhāsato gāthaṃ,
kāme me na rato mano”.
“Bhadrako vatāyaṃ māṇavako,
Sabbalokavidū muni;
Yo imaṃ taṇhaṃ dukkhajananiṃ,
Parijānāti paṇḍito”ti.
Kāmajātakaṃ catutthaṃ.