Comments
Loading Comment Form...
Loading Comment Form...
Kathaṃ sabbadhammānaṃ ekasaṅgahatānānattekattapaṭivedhe paññā dassanavisuddhiñāṇaṃ? Sabbadhammānanti pañcakkhandhā…pe… apariyāpannā dhammā.
Ekasaṅgahatāti dvādasahi ākārehi sabbe dhammā ekasaṅgahitā. Tathaṭṭhena, anattaṭṭhena, saccaṭṭhena, paṭivedhaṭṭhena, abhijānanaṭṭhena, parijānanaṭṭhena, dhammaṭṭhena, dhātuṭṭhena, ñātaṭṭhena, sacchikiriyaṭṭhena, phusanaṭṭhena, abhisamayaṭṭhena— imehi dvādasahi ākārehi sabbe dhammā ekasaṅgahitā.
Nānattekattanti kāmacchando nānattaṃ, nekkhammaṃ ekattaṃ…pe… sabbakilesā nānattaṃ, arahattamaggo ekattaṃ.
Paṭivedheti dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhati. Samudayasaccaṃ pahānapaṭivedhaṃ paṭivijjhati. Nirodhasaccaṃ sacchikiriyāpaṭivedhaṃ paṭivijjhati. Maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhati.
Dassanavisuddhīti sotāpattimaggakkhaṇe dassanaṃ visujjhati; sotāpattiphalakkhaṇe dassanaṃ visuddhaṃ. Sakadāgāmimaggakkhaṇe dassanaṃ visujjhati; sakadāgāmiphalakkhaṇe dassanaṃ visuddhaṃ. Anāgāmimaggakkhaṇe dassanaṃ visujjhati; anāgāmiphalakkhaṇe dassanaṃ visuddhaṃ. Arahattamaggakkhaṇe dassanaṃ visujjhati; arahattaphalakkhaṇe dassanaṃ visuddhaṃ. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati—
“sabbadhammānaṃ ekasaṅgahatānānattekattapaṭivedhe paññā dassanavisuddhiñāṇaṃ”.
Dassanavisuddhiñāṇaniddeso cattālīsamo.