Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘peṇāhikāya dve aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni dve aṅgāni gahetabbānī”ti?
“Yathā, mahārāja, peṇāhikā sakapatimhi usūyāya chāpake na posayati; evameva kho, mahārāja, yoginā yogāvacarena sakamane kilese uppanne usūyāyitabbaṃ, satipaṭṭhānena sammāsaṃvarasusire pakkhipitvā manodvāre kāyagatāsati bhāvetabbā. Idaṃ, mahārāja, peṇāhikāya paṭhamaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, peṇāhikā pavane divasaṃ gocaraṃ caritvā sāyaṃ pakkhigaṇaṃ upeti attano guttiyā; evameva kho, mahārāja, yoginā yogāvacarena ekakena pavivekaṃ sevitabbaṃ saṃyojanaparimuttiyā, tatra ratiṃ alabhamānena upavādabhayaparirakkhaṇāya saṃghaṃ osaritvā saṃgharakkhitena vasitabbaṃ. Idaṃ, mahārāja, peṇāhikāya dutiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, brahmunā sahampatinā bhagavato santike—
‘Sevetha pantāni senāsanāni,
Careyya saṃyojanavippamokkhā;
Sace ratiṃ nādhigaccheyya tattha,
Saṃghe vase rakkhitatto satīmā’”ti.
Peṇāhikaṅgapañho tatiyo.