Comments
Loading Comment Form...
Loading Comment Form...
“Punāparaṃ yadā homi,
kāsīnaṃ puravaruttame;
Bhaginī ca bhātaro satta,
nibbattā sotthiye kule.
Etesaṃ pubbajo āsiṃ,
hirīsukkamupāgato;
Bhavaṃ disvāna bhayato,
nekkhammābhirato ahaṃ.
Mātāpitūhi pahitā,
sahāyā ekamānasā;
Kāmehi maṃ nimantenti,
‘kulavaṃsaṃ dharehi’ti.
Yaṃ tesaṃ vacanaṃ vuttaṃ,
gihīdhamme sukhāvahaṃ;
Taṃ me ahosi kaṭhinaṃ,
tattaphālasamaṃ viya.
Te maṃ tadā ukkhipantaṃ,
pucchiṃsu patthitaṃ mama;
‘Kiṃ tvaṃ patthayase samma,
yadi kāme na bhuñjasi’.
Tesāhaṃ evamavacaṃ,
atthakāmo hitesinaṃ;
‘Nāhaṃ patthemi gihībhāvaṃ,
nekkhammābhirato ahaṃ’.
Te mayhaṃ vacanaṃ sutvā,
pitu mātu ca sāvayuṃ;
Mātāpitā evamāhu,
‘sabbeva pabbajāma bho’.
Ubho mātāpitā mayhaṃ,
bhaginī ca satta bhātaro;
Amitadhanaṃ chaḍḍayitvā,
pāvisimhā mahāvanan”ti.
Bhisacariyaṃ catutthaṃ.