Comments
Loading Comment Form...
Loading Comment Form...
Kathaṃ sutvāna saṃvare paññā sīlamaye ñāṇaṃ? Pañca sīlāni— pariyantapārisuddhisīlaṃ, apariyantapārisuddhisīlaṃ, paripuṇṇapārisuddhisīlaṃ, aparāmaṭṭhapārisuddhisīlaṃ, paṭippassaddhipārisuddhisīlanti.
Tattha katamaṃ pariyantapārisuddhisīlaṃ? Anupasampannānaṃ pariyantasikkhāpadānaṃ— idaṃ pariyantapārisuddhisīlaṃ.
Katamaṃ apariyantapārisuddhisīlaṃ? Upasampannānaṃ apariyantasikkhāpadānaṃ— idaṃ apariyantapārisuddhisīlaṃ.
Katamaṃ paripuṇṇapārisuddhisīlaṃ? Puthujjanakalyāṇakānaṃ kusaladhamme yuttānaṃ sekkhapariyante paripūrakārīnaṃ kāye ca jīvite ca anapekkhānaṃ pariccattajīvitānaṃ— idaṃ paripuṇṇapārisuddhisīlaṃ.
Katamaṃ aparāmaṭṭhapārisuddhisīlaṃ? Sattannaṃ sekkhānaṃ— idaṃ aparāmaṭṭhapārisuddhisīlaṃ.
Katamaṃ paṭippassaddhipārisuddhisīlaṃ? Tathāgatasāvakānaṃ khīṇāsavānaṃ paccekabuddhānaṃ tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ— idaṃ paṭippassaddhipārisuddhisīlaṃ.
Atthi sīlaṃ pariyantaṃ, atthi sīlaṃ apariyantaṃ.
Tattha katamaṃ taṃ sīlaṃ pariyantaṃ? Atthi sīlaṃ lābhapariyantaṃ, atthi sīlaṃ yasapariyantaṃ, atthi sīlaṃ ñātipariyantaṃ, atthi sīlaṃ aṅgapariyantaṃ, atthi sīlaṃ jīvitapariyantaṃ.
Katamaṃ taṃ sīlaṃ lābhapariyantaṃ? Idhekacco lābhahetu lābhapaccayā lābhakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamati— idaṃ taṃ sīlaṃ lābhapariyantaṃ.
Katamaṃ taṃ sīlaṃ yasapariyantaṃ? Idhekacco yasahetu yasapaccayā yasakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamati— idaṃ taṃ sīlaṃ yasapariyantaṃ.
Katamaṃ taṃ sīlaṃ ñātipariyantaṃ? Idhekacco ñātihetu ñātipaccayā ñātikāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamati— idaṃ taṃ sīlaṃ ñātipariyantaṃ.
Katamaṃ taṃ sīlaṃ aṅgapariyantaṃ? Idhekacco aṅgahetu aṅgapaccayā aṅgakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamati— idaṃ taṃ sīlaṃ aṅgapariyantaṃ.
Katamaṃ taṃ sīlaṃ jīvitapariyantaṃ? Idhekacco jīvitahetu jīvitapaccayā jīvitakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamati— idaṃ taṃ sīlaṃ jīvitapariyantaṃ. Evarūpāni sīlāni khaṇḍāni chiddāni sabalāni kammāsāni na bhujissāni na viññuppasatthāni parāmaṭṭhāni asamādhisaṃvattanikāni na avippaṭisāravatthukāni na pāmojjavatthukāni na pītivatthukāni na passaddhivatthukāni na sukhavatthukāni na samādhivatthukāni na yathābhūtañāṇadassanavatthukāni na ekantanibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti— idaṃ taṃ sīlaṃ pariyantaṃ.
Katamaṃ taṃ sīlaṃ apariyantaṃ? Atthi sīlaṃ na lābhapariyantaṃ, atthi sīlaṃ na yasapariyantaṃ, atthi sīlaṃ na ñātipariyantaṃ, atthi sīlaṃ na aṅgapariyantaṃ, atthi sīlaṃ na jīvitapariyantaṃ.
Katamaṃ taṃ sīlaṃ na lābhapariyantaṃ? Idhekacco lābhahetu lābhapaccayā lābhakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamāya cittampi na uppādeti, kiṃ so vītikkamissati. Idaṃ taṃ sīlaṃ na lābhapariyantaṃ.
Katamaṃ taṃ sīlaṃ na yasapariyantaṃ? Idhekacco yasahetu yasapaccayā yasakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamāya cittampi na uppādeti, kiṃ so vītikkamissati. Idaṃ taṃ sīlaṃ na yasapariyantaṃ.
Katamaṃ taṃ sīlaṃ na ñātipariyantaṃ? Idhekacco ñātihetu ñātipaccayā ñātikāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamāya cittampi na uppādeti, kiṃ so vītikkamissati. Idaṃ taṃ sīlaṃ na ñātipariyantaṃ.
Katamaṃ taṃ sīlaṃ na aṅgapariyantaṃ? Idhekacco aṅgahetu aṅgapaccayā aṅgakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamāya cittampi na uppādeti, kiṃ so vītikkamissati. Idaṃ taṃ sīlaṃ na aṅgapariyantaṃ.
Katamaṃ taṃ sīlaṃ na jīvitapariyantaṃ? Idhekacco jīvitahetu jīvitapaccayā jīvitakāraṇā yathāsamādinnaṃ sikkhāpadaṃ vītikkamāya cittampi na uppādeti, kiṃ so vītikkamissati. Idaṃ taṃ sīlaṃ na jīvitapariyantaṃ. Evarūpāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni avippaṭisāravatthukāni pāmojjavatthukāni pītivatthukāni passaddhivatthukāni sukhavatthukāni samādhivatthukāni yathābhūtañāṇadassanavatthukāni ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti— idaṃ taṃ sīlaṃ apariyantaṃ.
Kiṃ sīlaṃ? Kati sīlāni? Kiṃ samuṭṭhānaṃ sīlaṃ? Kati dhammasamodhānaṃ sīlaṃ?
Kiṃ sīlanti cetanā sīlaṃ, cetasikaṃ sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ.
Kati sīlānīti tīṇi sīlāni— kusalasīlaṃ, akusalasīlaṃ, abyākatasīlaṃ.
Kiṃ samuṭṭhānaṃ sīlanti kusalacittasamuṭṭhānaṃ kusalasīlaṃ, akusalacittasamuṭṭhānaṃ akusalasīlaṃ, abyākatacittasamuṭṭhānaṃ abyākatasīlaṃ.
Kati dhammasamodhānaṃ sīlanti saṃvarasamodhānaṃ sīlaṃ, avītikkamasamodhānaṃ sīlaṃ, tathābhāve jātacetanāsamodhānaṃ sīlaṃ.
Pāṇātipātaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Adinnādānaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Kāmesumicchācāraṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Musāvādaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Pisuṇaṃ vācaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Pharusaṃ vācaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Samphappalāpaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Abhijjhaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Byāpādaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Micchādiṭṭhiṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ.
Nekkhammena kāmacchandaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Abyāpādena byāpādaṃ saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ. Ālokasaññāya thinamiddhaṃ… avikkhepaṭṭhena uddhaccaṃ… dhammavavatthānena vicikicchaṃ… ñāṇena avijjaṃ… pāmojjena aratiṃ… .
Paṭhamena jhānena nīvaraṇe… dutiyena jhānena vitakkavicāre… tatiyena jhānena pītiṃ… catutthena jhānena sukhadukkhaṃ… ākāsānañcāyatanasamāpattiyā rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ… viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññaṃ… ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññaṃ… nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññaṃ.
Aniccānupassanāya niccasaññaṃ… dukkhānupassanāya sukhasaññaṃ… anattā anupassanāya attasaññaṃ… nibbidānupassanāya nandiṃ… virāgānupassanāya rāgaṃ… nirodhānupassanāya samudayaṃ… paṭinissaggānupassanāya ādānaṃ… khayānupassanāya ghanasaññaṃ… vayānupassanāya āyūhanaṃ… vipariṇāmānupassanāya dhuvasaññaṃ… animittānupassanāya nimittaṃ… appaṇihitānupassanāya paṇidhiṃ… suññatānupassanāya abhinivesaṃ… adhipaññādhammavipassanāya sārādānābhinivesaṃ… yathābhūtañāṇadassanena sammohābhinivesaṃ… ādīnavānupassanāya ālayābhinivesaṃ… paṭisaṅkhānupassanāya appaṭisaṅkhaṃ… vivaṭṭanānupassanāya saññogābhinivesaṃ… .
Sotāpattimaggena diṭṭhekaṭṭhe kilese… sakadāgāmimaggena oḷārike kilese… anāgāmimaggena aṇusahagate kilese… arahattamaggena sabbakilese saṃvaraṭṭhena sīlaṃ, avītikkamaṭṭhena sīlaṃ.
Pañca sīlāni— pāṇātipātassa pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ. Evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikkhepaṃ gacchati, avikkhepapārisuddhi adhicittaṃ saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati. Dassanapārisuddhi adhipaññā. Yo tattha saṃvaraṭṭho, ayaṃ adhisīlasikkhā. Yo tattha avikkhepaṭṭho, ayaṃ adhicittasikkhā. Yo tattha dassanaṭṭho, ayaṃ adhipaññāsikkhā.
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, vīriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, sacchikātabbaṃ sacchikaronto sikkhati, bhāvetabbaṃ bhāvento sikkhati.
Pañca sīlāni— adinnādānassa… kāmesumicchācārassa… musāvādassa… pisuṇāya vācāya… pharusāya vācāya… samphappalāpassa… abhijjhāya… byāpādassa… micchādiṭṭhiyā…
Nekkhammena kāmacchandassa… abyāpādena byāpādassa… ālokasaññāya thinamiddhassa… avikkhepena uddhaccassa… dhammavavatthānena vicikicchāya… ñāṇena avijjāya… pāmojjena aratiyā…
Paṭhamena jhānena nīvaraṇānaṃ… dutiyena jhānena vitakkavicārānaṃ… tatiyena jhānena pītiyā… catutthena jhānena sukhadukkhānaṃ… ākāsānañcāyatanasamāpattiyā rūpasaññāya paṭighasaññāya nānattasaññāya… viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya… ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya… nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya…
Aniccānupassanāya niccasaññāya… dukkhānupassanāya sukhasaññāya… anattānupassanāya attasaññāya… nibbidānupassanāya nandiyā… virāgānupassanāya rāgassa… nirodhānupassanāya samudayassa… paṭinissaggānupassanāya ādānassa… khayānupassanāya ghanasaññāya… vayānupassanāya āyūhanassa… vipariṇāmānupassanāya dhuvasaññāya… animittānupassanāya nimittassa… appaṇihitānupassanāya paṇidhiyā… suññatānupassanāya abhinivesassa… adhipaññādhammavipassanāya sārāgābhinivesassa… yathābhūtañāṇadassanena sammohābhinivesassa… ādīnavānupassanāya ālayābhinivesassa… paṭisaṅkhānupassanāya appaṭisaṅkhāya… vivaṭṭanānupassanāya saññogābhinivesassa.
Sotāpattimaggena diṭṭhekaṭṭhānaṃ kilesānaṃ… sakadāgāmimaggena oḷārikānaṃ kilesānaṃ… anāgāmimaggena anusahagatānaṃ kilesānaṃ… arahattamaggena sabbakilesānaṃ pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ. Evarūpāni sīlāni cittassa avippaṭisārāya saṃvattanti, pāmojjāya saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti.
Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ. Saṃvarapārisuddhiyā ṭhitaṃ cittaṃ avikkhepaṃ gacchati, avikkhepapārisuddhi adhicittaṃ. Saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati. Dassanapārisuddhi adhipaññā. Yo tattha saṃvaraṭṭho, ayaṃ adhisīlasikkhā. Yo tattha avikkhepaṭṭho, ayaṃ adhicittasikkhā. Yo tattha dassanaṭṭho, ayaṃ adhipaññāsikkhā. Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, vīriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati pahātabbaṃ pajahanto sikkhati, sacchikātabbaṃ sacchikaronto sikkhati, bhāvetabbaṃ bhāvento sikkhati. Taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā. Tena vuccati—
“sutvāna saṃvare paññā sīlamaye ñāṇaṃ”.
Sīlamayañāṇaniddeso dutiyo.