Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena bhikkhū apattakaṃ upasampādenti. Hatthesu piṇḍāya caranti. Manussā ujjhāyanti khiyyanti vipācenti—
“seyyathāpi titthiyā”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, apattako upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena bhikkhū acīvarakaṃ upasampādenti. Naggā piṇḍāya caranti. Manussā ujjhāyanti khiyyanti vipācenti—
“seyyathāpi titthiyā”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, acīvarako upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena bhikkhū apattacīvarakaṃ upasampādenti. Naggā hatthesu piṇḍāya caranti. Manussā ujjhāyanti khiyyanti vipācenti—
“seyyathāpi titthiyā”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, apattacīvarako upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena bhikkhū yācitakena pattena upasampādenti. Upasampanne pattaṃ paṭiharanti. Hatthesu piṇḍāya caranti. Manussā ujjhāyanti khiyyanti vipācenti—
“seyyathāpi titthiyā”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, yācitakena pattena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena bhikkhū yācitakena cīvarena upasampādenti. Upasampanne cīvaraṃ paṭiharanti. Naggā piṇḍāya caranti. Manussā ujjhāyanti khiyyanti vipācenti—
“seyyathāpi titthiyā”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, yācitakena cīvarena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena bhikkhū yācitakena pattacīvarena upasampādenti. Upasampanne pattacīvaraṃ paṭiharanti. Naggā hatthesu piṇḍāya caranti. Manussā ujjhāyanti khiyyanti vipācenti—
“seyyathāpi titthiyā”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, yācitakena pattacīvarena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā”ti.
Naupasampādetabbekavīsativāro niṭṭhito.