2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Alaṅkato malyadharo suvattho,
Sukuṇḍalī kappitakesamassu;
Āmuttahatthābharaṇo yasassī,
Dibbe vimānamhi yathāpi candimā.
Dibbā ca vīṇā pavadanti vagguṃ,
Aṭṭhaṭṭhakā sikkhitā sādhurūpā;
Dibbā ca kaññā tidasacarā uḷārā,
Naccanti gāyanti pamodayanti.
Deviddhipattosi mahānubhāvo,
Manussabhūto kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvo,
Vaṇṇo ca te sabbadisā pabhāsatī”ti.
So devaputto attamano,
…pe…
yassa kammassidaṃ phalaṃ.
“Ahaṃ manussesu manussabhūto,
Disvāna samaṇe sādhurūpe;
Sampannavijjācaraṇe yasassī,
Bahussute sīlavante pasanne;
Annañca pānañca pasannacitto,
Sakkacca dānaṃ vipulaṃ adāsiṃ.
(1106--)
Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.
Dutiyakuṇḍalīvimānaṃ navamaṃ.