Comments
Loading Comment Form...
Loading Comment Form...
Na hetū, sahetukā, hetusampayuttā, na vattabbā “hetū ceva sahetukā cā”ti, sahetukā ceva na ca hetū, na vattabbā “hetū ceva hetusampayuttā cā”ti, hetusampayuttā ceva na ca hetū, na hetū sahetukā.
Sappaccayā, saṅkhatā, anidassanā, appaṭighā, arūpā, siyā lokiyā, siyā lokuttarā, kenaci viññeyyā, kenaci na viññeyyā.
No āsavā, siyā sāsavā, siyā anāsavā, āsavavippayuttā, na vattabbā “āsavā ceva sāsavā cā”ti, siyā sāsavā ceva no ca āsavā, siyā na vattabbā “sāsavā ceva no ca āsavā”ti. Na vattabbā “āsavā ceva āsavasampayuttā cā”tipi, “āsavasampayuttā ceva no ca āsavā”tipi. Siyā āsavavippayuttā sāsavā, siyā āsavavippayuttā anāsavā.
No saṃyojanā…pe… no ganthā…pe… no oghā…pe… no yogā…pe… no nīvaraṇā…pe… no parāmāsā…pe… sārammaṇā, no cittā, cetasikā, cittasampayuttā, cittasaṃsaṭṭhā, cittasamuṭṭhānā, cittasahabhuno, cittānuparivattino, cittasaṃsaṭṭhasamuṭṭhānā, cittasaṃsaṭṭhasamuṭṭhānasahabhuno, cittasaṃsaṭṭhasamuṭṭhānānuparivattino, bāhirā, no upādā, siyā upādinnā, siyā anupādinnā.
No upādānā…pe… no kilesā…pe… na dassanena pahātabbā, na bhāvanāya pahātabbā, na dassanena pahātabbahetukā, na bhāvanāya pahātabbahetukā. Paṭhamaṃ jhānaṃ— etthuppannaṃ vitakkaṃ ṭhapetvā savitakkaṃ, tīṇi jhānāni avitakkā. Paṭhamaṃ jhānaṃ— etthuppannaṃ vicāraṃ ṭhapetvā savicāraṃ, tīṇi jhānāni avicārā. Dve jhānāni— etthuppannaṃ pītiṃ ṭhapetvā sappītikā, dve jhānāni appītikā. Dve jhānāni— etthuppannaṃ pītiṃ ṭhapetvā pītisahagatā, dve jhānāni na pītisahagatā. Tīṇi jhānāni— etthuppannaṃ sukhaṃ ṭhapetvā sukhasahagatā, catutthaṃ jhānaṃ na sukhasahagataṃ. Catutthaṃ jhānaṃ— etthuppannaṃ upekkhaṃ ṭhapetvā upekkhāsahagataṃ, tīṇi jhānāni upekkhāsahagatā, na kāmāvacarā, siyā rūpāvacarā, siyā na rūpāvacarā, tīṇi jhānāni na arūpāvacarā, catutthaṃ jhānaṃ siyā arūpāvacaraṃ, siyā na arūpāvacaraṃ, siyā pariyāpannā, siyā apariyāpannā, siyā niyyānikā, siyā aniyyānikā, siyā niyatā, siyā aniyatā, siyā sauttarā, siyā anuttarā, araṇāti.
Pañhāpucchakaṃ.
Jhānavibhaṅgo niṭṭhito.