Comments
Loading Comment Form...
Loading Comment Form...
“Migaluddo pure āsiṃ,
Araññe kānane ahaṃ;
Pasadaṃ migamesanto,
Sayambhuṃ addasaṃ ahaṃ.
Anuruddho nāma sambuddho,
sayambhū aparājito;
Vivekakāmo so dhīro,
vanamajjhogahī tadā.
Catudaṇḍe gahetvāna,
catuṭṭhāne ṭhapesahaṃ;
Maṇḍapaṃ sukataṃ katvā,
padmapupphehi chādayiṃ.
Maṇḍapaṃ chādayitvāna,
sayambhuṃ abhivādayiṃ;
Dhanuṃ tattheva nikkhippa,
pabbajiṃ anagāriyaṃ.
Naciraṃ pabbajitassa,
byādhi me udapajjatha;
Pubbakammaṃ saritvāna,
tattha kālaṅkato ahaṃ.
Pubbakammena saṃyutto,
tusitaṃ agamāsahaṃ;
Tattha soṇṇamayaṃ byamhaṃ,
nibbattati yadicchakaṃ.
Sahassayuttaṃ hayavāhiṃ,
dibbayānamadhiṭṭhito;
Āruhitvāna taṃ yānaṃ,
gacchāmahaṃ yadicchakaṃ.
Tato me niyyamānassa,
devabhūtassa me sato;
Samantā yojanasataṃ,
maṇḍapo me dharīyati.
Sayanehaṃ tuvaṭṭāmi,
acchanne pupphasanthate;
Antalikkhā ca padumā,
vassante niccakālikaṃ.
Marīcike phandamāne,
tappamāne ca ātape;
Na maṃ tāpeti ātāpo,
maṇḍapassa idaṃ phalaṃ.
Duggatiṃ samatikkanto,
apāyā pihitā mama;
Maṇḍape rukkhamūle vā,
santāpo me na vijjati.
Mahīsaññaṃ adhiṭṭhāya,
loṇatoyaṃ tarāmahaṃ;
Tassa me sukataṃ kammaṃ,
buddhapūjāyidaṃ phalaṃ.
Apathampi pathaṃ katvā,
gacchāmi anilañjase;
Aho me sukataṃ kammaṃ,
buddhapūjāyidaṃ phalaṃ.
Pubbenivāsaṃ jānāmi,
dibbacakkhu visodhitaṃ;
Āsavā me parikkhīṇā,
buddhapūjāyidaṃ phalaṃ.
Jahitā purimā jāti,
buddhassa oraso ahaṃ;
Dāyādomhi ca saddhamme,
buddhapūjāyidaṃ phalaṃ.
Ārādhitomhi sugataṃ,
Gotamaṃ sakyapuṅgavaṃ;
Dhammadhajo dhammadāyādo,
Buddhapūjāyidaṃ phalaṃ.
Upaṭṭhitvāna sambuddhaṃ,
gotamaṃ sakyapuṅgavaṃ;
Pāraṅgamaniyaṃ maggaṃ,
apucchiṃ lokanāyakaṃ.
Ajjhiṭṭho kathayī buddho,
gambhīraṃ nipuṇaṃ padaṃ;
Tassāhaṃ dhammaṃ sutvāna,
pattomhi āsavakkhayaṃ.
Aho me sukataṃ kammaṃ,
parimuttomhi jātiyā;
Sabbāsavaparikkhīṇo,
natthi dāni punabbhavo.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā nandako thero imā gāthāyo abhāsitthāti.
Nandakattherassāpadānaṃ chaṭṭhaṃ.