Comments
Loading Comment Form...
Loading Comment Form...
“Kutopahūtā kalahā vivādā,
Paridevasokā sahamaccharā ca;
Mānātimānā sahapesuṇā ca,
_Kutopahūtā te tadiṅgha brūhi”. _
“Piyappahūtā kalahā vivādā,
Paridevasokā sahamaccharā ca;
Mānātimānā sahapesuṇā ca,
Maccherayuttā kalahā vivādā;
_Vivādajātesu ca pesuṇāni”. _
“Piyā su lokasmiṃ kutonidānā,
Ye cāpi lobhā vicaranti loke;
Āsā ca niṭṭhā ca kutonidānā,
_Ye samparāyāya narassa honti”. _
“Chandānidānāni piyāni loke,
Ye cāpi lobhā vicaranti loke;
Āsā ca niṭṭhā ca itonidānā,
_Ye samparāyāya narassa honti”. _
“Chando nu lokasmiṃ kutonidāno,
Vinicchayā cāpi kutopahūtā;
Kodho mosavajjañca kathaṃkathā ca,
_Ye vāpi dhammā samaṇena vuttā”. _
“Sātaṃ asātanti yamāhu loke,
Tamūpanissāya pahoti chando;
Rūpesu disvā vibhavaṃ bhavañca,
_Vinicchayaṃ kubbati jantu loke. _
Kodho mosavajjañca kathaṃkathā ca,
Etepi dhammā dvayameva sante;
Kathaṃkathī ñāṇapathāya sikkhe,
_Ñatvā pavuttā samaṇena dhammā”. _
“Sātaṃ asātañca kutonidānā,
Kismiṃ asante na bhavanti hete;
Vibhavaṃ bhavañcāpi yametamatthaṃ,
_Etaṃ me pabrūhi yatonidānaṃ”. _
“Phassanidānaṃ sātaṃ asātaṃ,
Phasse asante na bhavanti hete;
Vibhavaṃ bhavañcāpi yametamatthaṃ,
_Etaṃ te pabrūmi itonidānaṃ”. _
“Phasso nu lokasmi kutonidāno,
Pariggahā cāpi kutopahūtā;
Kismiṃ asante na mamattamatthi,
_Kismiṃ vibhūte na phusanti phassā”. _
“Nāmañca rūpañca paṭicca phasso,
Icchānidānāni pariggahāni;
Icchāyasantyā na mamattamatthi,
_Rūpe vibhūte na phusanti phassā”. _
“Kathaṃ sametassa vibhoti rūpaṃ,
Sukhaṃ dukhañcāpi kathaṃ vibhoti;
Etaṃ me pabrūhi yathā vibhoti,
_Taṃ jāniyāmāti me mano ahu”. _
“Na saññasaññī na visaññasaññī,
Nopi asaññī na vibhūtasaññī;
Evaṃ sametassa vibhoti rūpaṃ,
_Saññānidānā hi papañcasaṅkhā”. _
“Yaṃ taṃ apucchimha akittayī no,
Aññaṃ taṃ pucchāma tadiṅgha brūhi;
Ettāvataggaṃ nu vadanti heke,
Yakkhassa suddhiṃ idha paṇḍitāse;
_Udāhu aññampi vadanti etto”. _
“Ettāvataggampi vadanti heke,
Yakkhassa suddhiṃ idha paṇḍitāse;
Tesaṃ paneke samayaṃ vadanti,
_Anupādisese kusalā vadānā. _
Ete ca ñatvā upanissitāti,
Ñatvā munī nissaye so vimaṃsī;
Ñatvā vimutto na vivādameti,
_Bhavābhavāya na sameti dhīro”ti. _
Kalahavivādasuttaṃ ekādasamaṃ.