Comments
Loading Comment Form...
Loading Comment Form...
“Yadā devo devakāyā,
cavate āyusaṅkhayā;
Tayo saddā niccharanti,
devānaṃ anumodataṃ.
‘Ito bho sugatiṃ gaccha,
manussānaṃ sahabyataṃ;
Manussabhūto saddhamme,
labha saddhaṃ anuttaraṃ.
Sā te saddhā niviṭṭhāssa,
mūlajātā patiṭṭhitā;
Yāvajīvaṃ asaṃhīrā,
saddhamme suppavedite.
Kāyena kusalaṃ katvā,
vācāya kusalaṃ bahuṃ;
Manasā kusalaṃ katvā,
abyāpajjaṃ nirūpadhiṃ.
Tato opadhikaṃ puññaṃ,
katvā dānena taṃ bahuṃ;
Aññepi macce saddhamme,
brahmacariye nivesaya’.
Imāya anukampāya,
devādevaṃ yadā vidū;
Cavantaṃ anumodanti,
ehi deva punappunaṃ.
‘Saṃvego me tadā āsi,
devasaṅghe samāgate;
Kaṃsu nāma ahaṃ yoniṃ,
gamissāmi ito cuto’.
Mama saṃvegamaññāya,
samaṇo bhāvitindriyo;
Mamuddharitukāmo so,
āgacchi mama santikaṃ.
Sumano nāma nāmena,
padumuttarasāvako;
Atthadhammānusāsitvā,
saṃvejesi mamaṃ tadā.
Dvādasamaṃ bhāṇavāraṃ.
Tassāhaṃ vacanaṃ sutvā,
buddhe cittaṃ pasādayiṃ;
Taṃ dhīraṃ abhivādetvā,
tattha kālaṅkato ahaṃ.
Upapajjiṃ sa tattheva,
sukkamūlena codito;
Vasanto mātukucchimhi,
puna dhāreti mātuyā.
Tamhā kāyā cavitvāna,
tidase upapajjahaṃ;
Etthantare na passāmi,
domanassamahaṃ tadā.
Tāvatiṃsā cavitvāna,
mātukucchiṃ samokkamiṃ;
Nikkhamitvāna kucchimhā,
kaṇhasukkaṃ ajānahaṃ.
Jātiyā sattavassova,
ārāmaṃ pāvisiṃ ahaṃ;
Gotamassa bhagavato,
sakyaputtassa tādino.
Vitthārike pāvacane,
bāhujaññamhi sāsane;
Addasaṃ sāsanakare,
bhikkhavo tattha satthuno.
Sāvatthi nāma nagaraṃ,
rājā tatthāsi kosalo;
Rathena nāgayuttena,
upesi bodhimuttamaṃ.
Tassāhaṃ nāgaṃ disvāna,
pubbakammaṃ anussariṃ;
Añjaliṃ paggahetvāna,
samayaṃ agamāsahaṃ.
Jātiyā sattavassova,
pabbajiṃ anagāriyaṃ;
Yo so buddhaṃ upaṭṭhāsi,
ānando nāma sāvako.
Gatimā dhitimā ceva,
satimā ca bahussuto;
Rañño cittaṃ pasādento,
niyyādesi mahājuti.
Tassāhaṃ dhammaṃ sutvāna,
pubbakammaṃ anussariṃ;
Tattheva ṭhitako santo,
arahattamapāpuṇiṃ.
Ekaṃsaṃ cīvaraṃ katvā,
sire katvāna añjaliṃ;
Sambuddhaṃ abhivādetvā,
imaṃ vācaṃ udīrayiṃ.
‘Padumuttarabuddhassa,
dvipadindassa satthuno;
Nigguṇḍipupphaṃ paggayha,
sīhāsane ṭhapesahaṃ.
Tena kammena dvipadinda,
lokajeṭṭha narāsabha;
Pattomhi acalaṃ ṭhānaṃ,
hitvā jayaparājayaṃ’.
Pañcavīsasahassamhi,
kappānaṃ manujādhipā;
Abbudanirabbudāni,
aṭṭhaṭṭhāsiṃsu khattiyā.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā nigguṇḍipupphiyo thero imā gāthāyo abhāsitthāti.
Nigguṇḍipupphiyattherassāpadānaṃ sattamaṃ.