Comments
Loading Comment Form...
Loading Comment Form...
“Sace brāhmaṇa gacchesi,
sākete ajjunaṃ vanaṃ;
Vajjāsi nandiyaṃ nāma,
puttaṃ asmākamorasaṃ;
Mātā pitā ca te vuddhā,
te taṃ icchanti passituṃ”.
“Bhuttā mayā nivāpāni,
Rājino pānabhojanaṃ;
Taṃ rājapiṇḍaṃ avabhottuṃ,
Nāhaṃ brāhmaṇa mussahe”.
“Odahissāmahaṃ passaṃ,
khurappānissa rājino;
Tadāhaṃ sukhito mutto,
api passeyya mātaraṃ.
Migarājā pure āsiṃ,
kosalassa niketane;
Nandiyo nāma nāmena,
abhirūpo catuppado.
Taṃ maṃ vadhitumāgacchi,
dāyasmiṃ ajjune vane;
Dhanuṃ advejjhaṃ katvāna,
usuṃ sannayha kosalo.
Tassāhaṃ odahiṃ passaṃ,
khurappānissa rājino;
Tadāhaṃ sukhito mutto,
mātaraṃ daṭṭhumāgato”ti.
Nandiyamigarājajātakaṃ dasamaṃ.
Avāriyavaggo paṭhamo.
Tassuddānaṃ
Atha kujjharathesabha ketuvaro,
Sadarīmukha neru latā ca puna;
Apananda sirī ca sucittavaro,
Atha dhammika nandimigena dasāti.