2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Yattha verī nivasati,
na vase tattha paṇḍito;
Ekarattaṃ dirattaṃ vā,
dukkhaṃ vasati verisu.
Diso ve lahucittassa,
posassānuvidhīyato;
Ekassa kapino hetu,
yūthassa anayo kato.
Bālova paṇḍitamānī,
yūthassa parihārako;
Sacittassa vasaṃ gantvā,
sayethāyaṃ yathā kapi.
Na sādhu balavā bālo,
yūthassa parihārako;
Ahito bhavati ñātīnaṃ,
sakuṇānaṃva cetako.
Dhīrova balavā sādhu,
yūthassa parihārako;
Hito bhavati ñātīnaṃ,
tidasānaṃva vāsavo.
Yo ca sīlañca paññañca,
sutañcattani passati;
Ubhinnamatthaṃ carati,
attano ca parassa ca.
Tasmā tuleyya mattānaṃ,
sīlapaññāsutāmiva;
Gaṇaṃ vā parihare dhīro,
eko vāpi paribbaje”ti.
Kapijātakaṃ navamaṃ.