Comments
Loading Comment Form...
Loading Comment Form...
Tayo dhammā bahukārā, tayo dhammā bhāvetabbā…pe… tayo dhammā sacchikātabbā.
Katame tayo dhammā bahukārā? Sappurisasaṃsevo, saddhammassavanaṃ, dhammānudhammappaṭipatti. Ime tayo dhammā bahukārā.
Katame tayo dhammā bhāvetabbā? Tayo samādhī— savitakko savicāro samādhi, avitakko vicāramatto samādhi, avitakko avicāro samādhi. Ime tayo dhammā bhāvetabbā.
Katame tayo dhammā pariññeyyā? Tisso vedanā— sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Ime tayo dhammā pariññeyyā.
Katame tayo dhammā pahātabbā? Tisso taṇhā— kāmataṇhā, bhavataṇhā, vibhavataṇhā. Ime tayo dhammā pahātabbā.
Katame tayo dhammā hānabhāgiyā? Tīṇi akusalamūlāni— lobho akusalamūlaṃ, doso akusalamūlaṃ, moho akusalamūlaṃ. Ime tayo dhammā hānabhāgiyā.
Katame tayo dhammā visesabhāgiyā? Tīṇi kusalamūlāni— alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ. Ime tayo dhammā visesabhāgiyā.
Katame tayo dhammā duppaṭivijjhā? Tisso nissaraṇiyā dhātuyo— kāmānametaṃ nissaraṇaṃ yadidaṃ nekkhammaṃ, rūpānametaṃ nissaraṇaṃ yadidaṃ arūpaṃ, yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ, nirodho tassa nissaraṇaṃ. Ime tayo dhammā duppaṭivijjhā.
Katame tayo dhammā uppādetabbā? Tīṇi ñāṇāni— atītaṃse ñāṇaṃ, anāgataṃse ñāṇaṃ, paccuppannaṃse ñāṇaṃ. Ime tayo dhammā uppādetabbā.
Katame tayo dhammā abhiññeyyā? Tisso dhātuyo— kāmadhātu, rūpadhātu, arūpadhātu. Ime tayo dhammā abhiññeyyā.
Katame tayo dhammā sacchikātabbā? Tisso vijjā— pubbenivāsānussatiñāṇaṃ vijjā, sattānaṃ cutūpapāte ñāṇaṃ vijjā, āsavānaṃ khaye ñāṇaṃ vijjā. Ime tayo dhammā sacchikātabbā.
Iti ime tiṃsa dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.