2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Suvaṇṇavaṇṇaṃ sambuddhaṃ,
Gacchantaṃ antarāpaṇe;
Kañcanagghiyasaṃkāsaṃ,
Bāttiṃsavaralakkhaṇaṃ.
Siddhatthaṃ lokapajjotaṃ,
appameyyaṃ anopamaṃ;
Alatthaṃ paramaṃ pītiṃ,
disvā dantaṃ jutindharaṃ.
Sambuddhaṃ abhināmetvā,
bhojayiṃ taṃ mahāmuniṃ;
Mahākāruṇiko loke,
anumodi mamaṃ tadā.
Tasmiṃ mahākāruṇike,
paramassāsakārake;
Buddhe cittaṃ pasādetvā,
kappaṃ saggamhi modahaṃ.
Catunnavutito kappe,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
bhikkhādānassidaṃ phalaṃ.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā annasaṃsāvako thero imā gāthāyo abhāsitthāti.
Annasaṃsāvakattherassāpadānaṃ pañcamaṃ.