Comments
Loading Comment Form...
Loading Comment Form...
“Appamādo amataṃ padaṃ,
Pamādo maccuno padaṃ;
Appamattā na mīyanti,
Ye pamattā yathā matā.
Madā pamādo jāyetha,
pamādā jāyate khayo;
Khayā padosā jāyanti,
mā pamādo bharatūsabha.
Bahū hi khattiyā jīnā,
atthaṃ raṭṭhaṃ pamādino;
Athopi gāmino gāmā,
anagārā agārino.
Khattiyassa pamattassa,
raṭṭhasmiṃ raṭṭhavaḍḍhana;
Sabbe bhogā vinassanti,
rañño taṃ vuccate aghaṃ.
Nesa dhammo mahārāja,
ativelaṃ pamajjasi;
Iddhaṃ phītaṃ janapadaṃ,
corā viddhaṃsayanti naṃ.
Na te puttā bhavissanti,
na hiraññaṃ na dhāniyaṃ;
Raṭṭhe viluppamānamhi,
sabbabhogehi jiyyasi.
Sabbabhogā parijiṇṇaṃ,
rājānaṃ vāpi khattiyaṃ;
Ñātimittā suhajjā ca,
na taṃ maññanti māniyaṃ.
Hatthārohā anikaṭṭhā,
rathikā pattikārakā;
Tamevamupajīvantā,
na taṃ maññanti māniyaṃ.
Asaṃvihitakammantaṃ,
bālaṃ dummantimantinaṃ;
Sirī jahati dummedhaṃ,
jiṇṇaṃva urago tacaṃ.
Susaṃvihitakammantaṃ,
kāluṭṭhāyiṃ atanditaṃ;
Sabbe bhogābhivaḍḍhanti,
gāvo sausabhāmiva.
Upassutiṃ mahārāja,
raṭṭhe janapade cara;
Tattha disvā ca sutvā ca,
tato taṃ paṭipajjasi”.
“Evaṃ vedetu pañcālo,
saṅgāme saramappito;
Yathāhamajja vedemi,
kaṇṭakena samappito”.
“Jiṇṇo dubbalacakkhūsi,
na rūpaṃ sādhu passasi;
Kiṃ tattha brahmadattassa,
yaṃ taṃ maggeyya kaṇṭako”.
“Bahvettha brahmadattassa,
Sohaṃ maggasmi brāhmaṇa;
Arakkhitā jānapadā,
Adhammabalinā hatā.
Rattiñhi corā khādanti,
divā khādanti tuṇḍiyā;
Raṭṭhasmiṃ kūṭarājassa,
bahu adhammiko jano.
Etādise bhaye jāte,
bhayaṭṭā tāta māṇavā;
Nillenakāni kubbanti,
vane āhatva kaṇṭakaṃ”.
“Kadāssu nāmayaṃ rājā,
brahmadatto marissati;
Yassa raṭṭhamhi jiyyanti,
appatikā kumārikā”.
“Dubbhāsitañhi te jammi,
anatthapadakovide;
Kuhiṃ rājā kumārīnaṃ,
bhattāraṃ pariyesati”.
“Na me dubbhāsitaṃ brahme,
kovidatthapadā ahaṃ;
Arakkhitā jānapadā,
adhammabalinā hatā.
Rattiñhi corā khādanti,
divā khādanti tuṇḍiyā;
Raṭṭhasmiṃ kūṭarājassa,
bahu adhammiko jano;
Dujjīve dubbhare dāre,
kuto bhattā kumāriyo”.
“Evaṃ sayatu pañcālo,
saṅgāme sattiyā hato;
Yathāyaṃ kapaṇo seti,
hato phālena sāliyo”.
“Adhammena tuvaṃ jamma,
brahmadattassa kujjhasi;
Yo tvaṃ sapasi rājānaṃ,
aparajjhitvāna attano”.
“Dhammena brahmadattassa,
ahaṃ kujjhāmi brāhmaṇa;
Arakkhitā jānapadā,
adhammabalinā hatā.
Rattiñhi corā khādanti,
divā khādanti tuṇḍiyā;
Raṭṭhasmiṃ kūṭarājassa,
bahu adhammiko jano.
Sā nūna puna re pakkā,
vikāle bhattamāhari;
Bhattahāriṃ apekkhanto,
hato phālena sāliyo”.
“Evaṃ haññatu pañcālo,
saṅgāme asinā hato;
Yathāhamajja pahato,
khīrañca me pavaṭṭitaṃ”.
“Yaṃ pasu khīraṃ chaḍḍeti,
pasupālaṃ vihiṃsati;
Kiṃ tattha brahmadattassa,
yaṃ no garahate bhavaṃ”.
“Gārayho brahme pañcālo,
brahmadattassa rājino;
Arakkhitā jānapadā,
adhammabalinā hatā.
Rattiñhi corā khādanti,
divā khādanti tuṇḍiyā;
Raṭṭhasmiṃ kūṭarājassa,
bahu adhammiko jano.
Caṇḍā aṭanakā gāvī,
yaṃ pure na duhāmase;
Taṃ dāni ajja dohāma,
khīrakāmehupaddutā”.
“Evaṃ kandatu pañcālo,
viputto vippasukkhatu;
Yathāyaṃ kapaṇā gāvī,
viputtā paridhāvati”.
“Yaṃ pasu pasupālassa,
sambhameyya raveyya vā;
Ko nīdha aparādhatthi,
brahmadattassa rājino”.
“Aparādho mahābrahme,
brahmadattassa rājino;
Arakkhitā jānapadā,
adhammabalinā hatā.
Rattiñhi corā khādanti,
divā khādanti tuṇḍiyā;
Raṭṭhasmiṃ kūṭarājassa,
bahu adhammiko jano;
Kathaṃ no asikosatthā,
khīrapā haññate pajā”.
“Evaṃ khajjatu pañcālo,
hato yuddhe saputtako;
Yathāhamajja khajjāmi,
gāmikehi araññajo”.
“Na sabbabhūtesu vidhenti rakkhaṃ,
Rājāno maṇḍūka manussaloke;
Nettāvatā rājā adhammacārī,
Yaṃ tādisaṃ jīvamadeyyu dhaṅkā”.
“Adhammarūpo vata brahmacārī,
Anuppiyaṃ bhāsasi khattiyassa;
Viluppamānāya puthuppajāya,
Pūjesi rājaṃ paramappamādaṃ.
Sace idaṃ brahme surajjakaṃ siyā,
Phītaṃ raṭṭhaṃ muditaṃ vippasannaṃ;
Bhutvā baliṃ aggapiṇḍañca kākā,
_Na mādisaṃ jīvamadeyyu dhaṅkā”ti. _
Gandhatindukajātakaṃ dasamaṃ.
Tiṃsanipātaṃ niṭṭhitaṃ.
Tassuddānaṃ
Kiṃchanda kumbha jayaddisa chaddanta,
Atha paṇḍitasambhava sirakapi;
Dakarakkhasa paṇḍaranāgavaro,
Atha sambula tindukadevasutoti.
Jātakapāḷiyā paṭhamo bhāgo niṭṭhito.