Comments
Loading Comment Form...
Loading Comment Form...
Yānīdha bhūtāni samāgatāni,
Bhummāni vā yāni va antalikkhe;
Sabbeva bhūtā sumanā bhavantu,
_Athopi sakkacca suṇantu bhāsitaṃ. _
Tasmā hi bhūtā nisāmetha sabbe,
Mettaṃ karotha mānusiyā pajāya;
Divā ca ratto ca haranti ye baliṃ,
_Tasmā hi ne rakkhatha appamattā. _
Yaṃ kiñci vittaṃ idha vā huraṃ vā,
Saggesu vā yaṃ ratanaṃ paṇītaṃ;
Na no samaṃ atthi tathāgatena,
Idampi buddhe ratanaṃ paṇītaṃ;
_Etena saccena suvatthi hotu. _
Khayaṃ virāgaṃ amataṃ paṇītaṃ,
Yadajjhagā sakyamunī samāhito;
Na tena dhammena samatthi kiñci,
Idampi dhamme ratanaṃ paṇītaṃ;
_Etena saccena suvatthi hotu. _
Yaṃ buddhaseṭṭho parivaṇṇayī suciṃ,
Samādhimānantarikaññamāhu;
Samādhinā tena samo na vijjati,
Idampi dhamme ratanaṃ paṇītaṃ;
_Etena saccena suvatthi hotu. _
Ye puggalā aṭṭha sataṃ pasatthā,
Cattāri etāni yugāni honti;
Te dakkhiṇeyyā sugatassa sāvakā,
Etesu dinnāni mahapphalāni;
Idampi saṃghe ratanaṃ paṇītaṃ,
_Etena saccena suvatthi hotu. _
Ye suppayuttā manasā daḷhena,
Nikkāmino gotamasāsanamhi;
Te pattipattā amataṃ vigayha,
Laddhā mudhā nibbutiṃ bhuñjamānā;
Idampi saṃghe ratanaṃ paṇītaṃ,
_Etena saccena suvatthi hotu. _
Yathindakhīlo pathavissito siyā,
Catubbhi vātehi asampakampiyo;
Tathūpamaṃ sappurisaṃ vadāmi,
Yo ariyasaccāni avecca passati;
Idampi saṃghe ratanaṃ paṇītaṃ,
_Etena saccena suvatthi hotu. _
Ye ariyasaccāni vibhāvayanti,
Gambhīrapaññena sudesitāni;
Kiñcāpi te honti bhusaṃ pamattā,
Na te bhavaṃ aṭṭhamamādiyanti;
Idampi saṃghe ratanaṃ paṇītaṃ,
_Etena saccena suvatthi hotu. _
Sahāvassa dassanasampadāya,
Tayassu dhammā jahitā bhavanti;
Sakkāyadiṭṭhī vicikicchitañca,
_Sīlabbataṃ vāpi yadatthi kiñci. _
Catūhapāyehi ca vippamutto,
Chaccābhiṭhānāni abhabba kātuṃ;
Idampi saṃghe ratanaṃ paṇītaṃ,
_Etena saccena suvatthi hotu. _
Kiñcāpi so kamma karoti pāpakaṃ,
Kāyena vācā uda cetasā vā;
Abhabba so tassa paṭicchadāya,
Abhabbatā diṭṭhapadassa vuttā;
Idampi saṃghe ratanaṃ paṇītaṃ,
_Etena saccena suvatthi hotu. _
Vanappagumbe yatha phussitagge,
Gimhānamāse paṭhamasmiṃ gimhe;
Tathūpamaṃ dhammavaraṃ adesayi,
Nibbānagāmiṃ paramaṃ hitāya;
Idampi buddhe ratanaṃ paṇītaṃ,
_Etena saccena suvatthi hotu. _
Varo varaññū varado varāharo,
Anuttaro dhammavaraṃ adesayi;
Idampi buddhe ratanaṃ paṇītaṃ,
_Etena saccena suvatthi hotu. _
Khīṇaṃ purāṇaṃ nava natthi sambhavaṃ,
Virattacittāyatike bhavasmiṃ;
Te khīṇabījā avirūḷhichandā,
Nibbanti dhīrā yathāyaṃ padīpo;
Idampi saṃghe ratanaṃ paṇītaṃ,
_Etena saccena suvatthi hotu. _
Yānīdha bhūtāni samāgatāni,
Bhummāni vā yāni va antalikkhe;
Tathāgataṃ devamanussapūjitaṃ,
_Buddhaṃ namassāma suvatthi hotu. _
Yānīdha bhūtāni samāgatāni,
Bhummāni vā yāni va antalikkhe;
Tathāgataṃ devamanussapūjitaṃ,
_Dhammaṃ namassāma suvatthi hotu. _
Yānīdha bhūtāni samāgatāni,
Bhummāni vā yāni va antalikkhe;
Tathāgataṃ devamanussapūjitaṃ,
_Saṃghaṃ namassāma suvatthi hotūti. _
Ratanasuttaṃ paṭhamaṃ.