Comments
Loading Comment Form...
Loading Comment Form...
Ajjhattiko dhammo ajjhattikassa dhammassa ārammaṇapaccayena paccayo— cittaṃ ārabbha cittaṃ uppajjati. (Mūlaṃ pucchitabbaṃ.) Cittaṃ ārabbha bāhirā khandhā uppajjanti. (Mūlaṃ pucchitabbaṃ.) Cittaṃ ārabbha cittañca sampayuttakā ca khandhā uppajjanti.
Bāhiro dhammo bāhirassa dhammassa ārammaṇapaccayena paccayo— dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati assādeti abhinandati, taṃ ārabbha rāgo…pe… domanassaṃ uppajjati; pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ…pe… ariyā maggā vuṭṭhahitvā maggaṃ…pe… phalaṃ…pe… nibbānaṃ paccavekkhanti… nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo. Ariyā bāhire pahīne kilese paccavekkhanti, vikkhambhite kilese…pe… pubbe samudāciṇṇe kilese jānanti, rūpe…pe… vatthuṃ bāhire khandhe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Cetopariyañāṇena bāhiracittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… rūpāyatanaṃ cakkhuviññāṇasahagatānaṃ khandhānaṃ ārammaṇapaccayena paccayo…pe… phoṭṭhabbāyatanaṃ…pe… bāhirā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.
Bāhiro dhammo ajjhattikassa dhammassa ārammaṇapaccayena paccayo— dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati assādeti abhinandati, taṃ ārabbha cittaṃ uppajjati. Pubbe suciṇṇāni…pe… jhānaṃ…pe… (saṃkhittaṃ, sabbaṃ kātabbaṃ) pubbe samudāciṇṇe…pe… rūpe…pe… vatthuṃ bāhire khandhe aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha cittaṃ uppajjati. Dibbena cakkhunā rūpaṃ passati…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ…pe… bāhirā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.
Bāhiro dhammo ajjhattikassa ca bāhirassa ca dhammassa ārammaṇapaccayena paccayo— dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati assādeti abhinandati, taṃ ārabbha cittañca sampayuttakā ca khandhā uppajjanti (saṃkhittaṃ, sabbaṃ kātabbaṃ). Bāhire khandhe aniccato…pe… vipassati, assādeti abhinandati, taṃ ārabbha cittañca sampayuttakā ca khandhā uppajjanti. Dibbena cakkhunā rūpaṃ passati…pe… rūpāyatanaṃ cakkhuviññāṇassa ca sampayuttakānañca khandhānaṃ…pe… phoṭṭhabbāyatanaṃ…pe… bāhirā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.
Ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa ārammaṇapaccayena paccayo… tīṇi.