Comments
Loading Comment Form...
Loading Comment Form...
Katame dhammā pītisahagatā? Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro, kāmāvacarakusalassa vipākato pañca, kiriyato pañca, rūpāvacaradukatikajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaradukatikajjhānā kusalato ca vipākato ca, etthuppannaṃ pītiṃ ṭhapetvā— ime dhammā pītisahagatā.
Katame dhammā sukhasahagatā? Kāmāvacarakusalato cattāro somanassasahagatacittuppādā, akusalato cattāro, kāmāvacarakusalassa vipākato cha, kiriyato pañca, rūpāvacaratikacatukkajjhānā kusalato ca vipākato ca kiriyato ca, lokuttaratikacatukkajjhānā kusalato ca vipākato ca, etthuppannaṃ sukhaṃ ṭhapetvā— ime dhammā sukhasahagatā.
Katame dhammā upekkhāsahagatā? Kāmāvacarakusalato cattāro upekkhāsahagatacittuppādā, akusalato cha, kāmāvacarakusalassa vipākato dasa, akusalassa vipākato cha, kiriyato cha, rūpāvacaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca kiriyato ca, cattāro āruppā kusalato ca vipākato ca kiriyato ca, lokuttaraṃ catutthaṃ jhānaṃ kusalato ca vipākato ca, etthuppannaṃ upekkhaṃ ṭhapetvā— ime dhammā upekkhāsahagatā. Pīti na pītisahagatā, sukhasahagatā, na upekkhāsahagatā. Sukhaṃ na sukhasahagataṃ, siyā pītisahagataṃ, na upekkhāsahagataṃ, siyā na vattabbaṃ pītisahagatanti. Dve domanassasahagatacittuppādā, dukkhasahagatakāyaviññāṇaṃ, yā ca vedanā upekkhā, rūpañca nibbānañca— ime dhammā na vattabbā pītisahagatātipi, sukhasahagatātipi, upekkhāsahagatātipi.