Comments
Loading Comment Form...
Loading Comment Form...
“Sabbesu bhūtesu nidhāya daṇḍaṃ,
Aviheṭhayaṃ aññatarampi tesaṃ;
Na puttamiccheyya kuto sahāyaṃ,
_Eko care khaggavisāṇakappo”. _
“Saṃsaggajātassa bhavanti snehā,
Snehanvayaṃ dukkhamidaṃ pahoti;
Ādīnavaṃ snehajaṃ pekkhamāno,
_Eko care khaggavisāṇakappo”. _
“Mitte suhajje anukampamāno,
Hāpeti atthaṃ paṭibaddhacitto;
Etaṃ bhayaṃ santhave pekkhamāno,
_Eko care khaggavisāṇakappo”. _
“Vaṃso visālova yathā visatto,
Puttesu dāresu ca yā apekkhā;
Vaṃsakkaḷīrova asajjamāno,
_Eko care khaggavisāṇakappo”. _
“Migo araññamhi yathā abaddho,
Yenicchakaṃ gacchati gocarāya;
Viññū naro seritaṃ pekkhamāno,
_Eko care khaggavisāṇakappo”. _
“Āmantanā hoti sahāyamajjhe,
Vāse ṭhāne gamane cārikāya;
Anabhijjhitaṃ seritaṃ pekkhamāno,
_Eko care khaggavisāṇakappo”. _
“Khiḍḍā ratī hoti sahāyamajjhe,
Puttesu ca vipulaṃ hoti pemaṃ;
Piyavippayogaṃ vijigucchamāno,
_Eko care khaggavisāṇakappo”. _
“Cātuddiso appaṭigho ca hoti,
Santussamāno itarītarena;
Parissayānaṃ sahitā achambhī,
_Eko care khaggavisāṇakappo”. _
“Dussaṅgahā pabbajitāpi eke,
Atho gahaṭṭhā gharamāvasantā;
Appossukko paraputtesu hutvā,
_Eko care khaggavisāṇakappo”. _
“Oropayitvā gihibyañjanāni,
Sañchinnapatto yathā koviḷāro;
Chetvāna vīro gihibandhanāni,
_Eko care khaggavisāṇakappo”. _
“Sace labhetha nipakaṃ sahāyaṃ,
Saddhiṃ caraṃ sādhuvihāridhīraṃ;
Abhibhuyya sabbāni parissayāni,
_Careyya tenattamano satīmā”. _
“No ce labhetha nipakaṃ sahāyaṃ,
Saddhiṃ caraṃ sādhuvihāridhīraṃ;
Rājāva raṭṭhaṃ vijitaṃ pahāya,
_Eko care mātaṅgaraññeva nāgo”. _
“Addhā pasaṃsāma sahāyasampadaṃ,
Seṭṭhā samā sevitabbā sahāyā;
Ete aladdhā anavajjabhojī,
_Eko care khaggavisāṇakappo”. _
“Disvā suvaṇṇassa pabhassarāni,
Kammāraputtena suniṭṭhitāni;
Saṅghaṭṭamānāni duve bhujasmiṃ,
_Eko care khaggavisāṇakappo”. _
“Evaṃ dutīyena sahā mamassa,
Vācābhilāpo abhisajjanā vā;
Etaṃ bhayaṃ āyatiṃ pekkhamāno,
_Eko care khaggavisāṇakappo”. _
“Kāmā hi citrā madhurā manoramā,
Virūparūpena mathenti cittaṃ;
Ādīnavaṃ kāmaguṇesu disvā,
_Eko care khaggavisāṇakappo”. _
“Ītī ca gaṇḍo ca upaddavo ca,
Rogo ca sallañca bhayañca metaṃ;
Etaṃ bhayaṃ kāmaguṇesu disvā,
_Eko care khaggavisāṇakappo”. _
“Sītañca uṇhañca khudaṃ pipāsaṃ,
Vātātape ḍaṃsasarīsape ca;
Sabbānipetāni abhisambhavitvā,
_Eko care khaggavisāṇakappo”. _
“Nāgova yūthāni vivajjayitvā,
Sañjātakhandho padumī uḷāro;
Yathābhirantaṃ viharaṃ araññe,
_Eko care khaggavisāṇakappo”. _
“Aṭṭhānataṃ saṅgaṇikāratassa,
Yaṃ phassaye sāmayikaṃ vimuttiṃ;
Ādiccabandhussa vaco nisamma,
_Eko care khaggavisāṇakappo”. _
“Diṭṭhīvisūkāni upātivatto,
Patto niyāmaṃ paṭiladdhamaggo;
Uppannañāṇomhi anaññaneyyo,
_Eko care khaggavisāṇakappo”. _
“Nillolupo nikkuho nippipāso,
Nimmakkho niddhantakasāvamoho;
Nirāsayo sabbaloke bhavitvā,
_Eko care khaggavisāṇakappo”. _
“Pāpaṃ sahāyaṃ parivajjayetha,
Anatthadassiṃ visame niviṭṭhaṃ;
Sayaṃ na seve pasutaṃ pamattaṃ,
_Eko care khaggavisāṇakappo”. _
“Bahussutaṃ dhammadharaṃ bhajetha,
Mittaṃ uḷāraṃ paṭibhānavantaṃ;
Aññāya atthāni vineyya kaṅkhaṃ,
_Eko care khaggavisāṇakappo”. _
“Khiḍḍaṃ ratiṃ kāmasukhañca loke,
Analaṅkaritvā anapekkhamāno;
Vibhūsanaṭṭhānā virato saccavādī,
_Eko care khaggavisāṇakappo”. _
“Puttañca dāraṃ pitarañca mātaraṃ,
Dhanāni dhaññāni ca bandhavāni;
Hitvāna kāmāni yathodhikāni,
_Eko care khaggavisāṇakappo”. _
“Saṅgo eso parittamettha sokhyaṃ,
Appassādo dukkhamettha bhiyyo;
Gaḷo eso iti ñatvā matīmā,
_Eko care khaggavisāṇakappo”. _
“Sandālayitvāna saṃyojanāni,
Jālaṃva bhetvā salilambucārī;
Aggīva daḍḍhaṃ anivattamāno,
_Eko care khaggavisāṇakappo”. _
“Okkhittacakkhu na ca pādalolo,
Guttindriyo rakkhitamānasāno;
Anavassuto apariḍayhamāno,
_Eko care khaggavisāṇakappo”. _
“Ohārayitvā gihibyañjanāni,
Sañchannapatto yathā pārichatto;
Kāsāyavattho abhinikkhamitvā,
_Eko care khaggavisāṇakappo”. _
“Rasesu gedhaṃ akaraṃ alolo,
Anaññaposī sapadānacārī;
Kule kule appaṭibaddhacitto,
_Eko care khaggavisāṇakappo”. _
“Pahāya pañcāvaraṇāni cetaso,
Upakkilese byapanujja sabbe;
Anissito chetva sinehadosaṃ,
_Eko care khaggavisāṇakappo”. _
“Vipiṭṭhikatvāna sukhaṃ dukhañca,
Pubbeva ca somanassadomanassaṃ;
Laddhānupekkhaṃ samathaṃ visuddhaṃ,
_Eko care khaggavisāṇakappo”. _
“Āraddhaviriyo paramatthapattiyā,
Alīnacitto akusītavutti;
Daḷhanikkamo thāmabalūpapanno,
_Eko care khaggavisāṇakappo”. _
“Paṭisallānaṃ jhānamariñcamāno,
Dhammesu niccaṃ anudhammacārī;
Ādīnavaṃ sammasitā bhavesu,
_Eko care khaggavisāṇakappo”. _
“Taṇhakkhayaṃ patthayamappamatto,
Aneḷamūgo sutavā satīmā;
Saṅkhātadhammo niyato padhānavā,
_Eko care khaggavisāṇakappo”. _
“Sīhova saddesu asantasanto,
Vātova jālamhi asajjamāno;
Padumaṃva toyena alippamāno”,
_Eko care khaggavisāṇakappo. _
“Sīho yathā dāṭhabalī pasayha,
Rājā migānaṃ abhibhuyya cārī;
Sevetha pantāni senāsanāni,
_Eko care khaggavisāṇakappo”. _
“Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ,
Āsevamāno muditañca kāle;
Sabbena lokena avirujjhamāno,
_Eko care khaggavisāṇakappo”. _
“Rāgañca dosañca pahāya mohaṃ,
Sandālayitvāna saṃyojanāni;
Asantasaṃ jīvitasaṅkhayamhi,
_Eko care khaggavisāṇakappo”. _
“Bhajanti sevanti ca kāraṇatthā,
Nikkāraṇā dullabhā ajja mittā;
Attaṭṭhapaññā asucī manussā,
_Eko care khaggavisāṇakappo”. _
Khaggavisāṇasuttaṃ tatiyaṃ.