3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca—
“‘nirodhadhammo, nirodhadhammo’ti, bhante, vuccati. Katamo nu kho, bhante, nirodhadhammo”ti?
“Rūpaṃ kho, rādha, nirodhadhammo, vedanā nirodhadhammo, saññā nirodhadhammo, saṅkhārā nirodhadhammo, viññāṇaṃ nirodhadhammo. Evaṃ passaṃ…pe… nāparaṃ itthattāyāti pajānātī”ti.
Dvādasamaṃ.
Dutiyamāravaggo.
Tassuddānaṃ
Māro ca māradhammo ca,
Aniccena apare duve;
Dukkhena ca duve vuttā,
Anattena tatheva ca;
Khayavayasamudayaṃ,
Nirodhadhammena dvādasāti.