Comments
Loading Comment Form...
Loading Comment Form...
Kāmāvacaraṃ dhammaṃ paccayā kāmāvacaro dhammo uppajjati naadhipatipaccayā… ekaṃ (yāva asaññasattā). Kāmāvacaraṃ dhammaṃ paccayā nakāmāvacaro dhammo uppajjati naadhipatipaccayā— vatthuṃ paccayā nakāmāvacarādhipati, vatthuṃ paccayā vipākā nakāmāvacarā khandhā; paṭisandhikkhaṇe…pe… . Kāmāvacaraṃ dhammaṃ paccayā kāmāvacaro ca nakāmāvacaro ca dhammā uppajjanti naadhipatipaccayā— vatthuṃ paccayā vipākā nakāmāvacarā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… .
Nakāmāvacaraṃ dhammaṃ paccayā nakāmāvacaro dhammo uppajjati naadhipatipaccayā… tīṇi. (Paṭiccasadisā.)
Kāmāvacarañca nakāmāvacarañca dhammaṃ paccayā kāmāvacaro dhammo uppajjati naadhipatipaccayā (paṭiccasadisā. Mūlaṃ kātabbaṃ.) Nakāmāvacare khandhe ca vatthuñca paccayā nakāmāvacarādhipati, vipākaṃ nakāmāvacaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… paṭisandhikkhaṇe…pe… . (Mūlaṃ kātabbaṃ.) Vipākaṃ nakāmāvacaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe ca…pe… vipāke nakāmāvacare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… .
Naupanissayapaccayā… tīṇi… naāsevanapaccayā. (Suddhake arūpamissake ca “vipākan”ti niyāmetabbaṃ, rūpamissake natthi. Saṃkhittaṃ.)