Comments
Loading Comment Form...
Loading Comment Form...
“Alaṅkato maṭṭhakuṇḍalī,
Māladhārī haricandanussado;
Bāhā paggayha kandasi,
Vanamajjhe kiṃ dukkhito tuvaṃ”.
“Sovaṇṇamayo pabhassaro,
Uppanno rathapañjaro mama;
Tassa cakkayugaṃ na vindāmi,
Tena dukkhena jahāmi jīvitaṃ”.
“Sovaṇṇamayaṃ maṇīmayaṃ,
Lohamayaṃ atha rūpiyāmayaṃ;
Pāvada rathaṃ karissāmi te,
Cakkayugaṃ paṭipādayāmi taṃ”.
“So māṇavo tassa pāvadi,
Candasūriyā ubhayettha bhātaro;
Sovaṇṇamayo ratho mama,
Tena cakkayugena sobhati”.
“Bālo kho tvaṃsi māṇava,
Yo tvaṃ patthayase apatthiyaṃ;
Maññāmi tuvaṃ marissasi,
Na hi tvaṃ lacchasi candasūriye”.
“Gamanāgamanampi dissati,
Vaṇṇadhātu ubhayettha vīthiyo;
Peto pana neva dissati,
Ko nu kho kandataṃ bālyataro”.
“Saccaṃ kho vadesi māṇava,
Ahameva kandataṃ bālyataro;
Candaṃ viya dārako rudaṃ,
Petaṃ kālakatābhipatthaye.
Ādittaṃ vata maṃ santaṃ,
ghatasittaṃva pāvakaṃ;
Vārinā viya osiñcaṃ,
sabbaṃ nibbāpaye daraṃ.
Abbahī vata me sallaṃ,
yamāsi hadayassitaṃ;
Yo me sokaparetassa,
puttasokaṃ apānudi.
Sohaṃ abbūḷhasallosmi,
vītasoko anāvilo;
Na socāmi na rodāmi,
tava sutvāna māṇavā”ti.
Maṭṭhakuṇḍalījātakaṃ ekādasamaṃ.