Comments
Loading Comment Form...
Loading Comment Form...
“Tāvadeva chāyā metabbā, utuppamāṇaṃ ācikkhitabbaṃ, divasabhāgo ācikkhitabbo, saṅgīti ācikkhitabbā, cattāro nissayā ācikkhitabbā—
Piṇḍiyālopabhojanaṃ nissāya pabbajjā. Tattha te yāvajīvaṃ ussāho karaṇīyo. Atirekalābho— saṃghabhattaṃ, uddesabhattaṃ, nimantanaṃ, salākabhattaṃ, pakkhikaṃ, uposathikaṃ, pāṭipadikaṃ.
Paṃsukūlacīvaraṃ nissāya pabbajjā. Tattha te yāvajīvaṃ ussāho karaṇīyo. Atirekalābho— khomaṃ, kappāsikaṃ, koseyyaṃ, kambalaṃ, sāṇaṃ, bhaṅgaṃ.
Rukkhamūlasenāsanaṃ nissāya pabbajjā. Tattha te yāvajīvaṃ ussāho karaṇīyo. Atirekalābho— vihāro, aḍḍhayogo, pāsādo, hammiyaṃ, guhā.
Pūtimuttabhesajjaṃ nissāya pabbajjā. Tattha te yāvajīvaṃ ussāho karaṇīyo. Atirekalābho— sappi, navanītaṃ, telaṃ, madhu, phāṇitan”ti.
Cattāro nissayā niṭṭhitā.