Comments
Loading Comment Form...
Loading Comment Form...
“‘Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo’ti me, bhikkhave pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. ‘So kho panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo’ti me, bhikkhave…pe… bhāvitoti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi.
Ayaṃ vīriyasamādhi…pe… ayaṃ cittasamādhi…pe… ayaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādoti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. So kho panāyaṃ vīmaṃsāsamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti me, bhikkhave…pe… bhāvitoti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi”.
“Ayaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo”ti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi…pe… so kho panāyaṃ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti…pe… bhāvitoti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
Cakkhuṃ udapādīti— kenaṭṭhena? Ñāṇaṃ udapādīti— kenaṭṭhena? Paññā udapādīti— kenaṭṭhena? Vijjā udapādīti— kenaṭṭhena? Āloko udapādīti— kenaṭṭhena? Cakkhuṃ udapādīti— dassanaṭṭhena. Ñāṇaṃ udapādīti— ñātaṭṭhena. Paññā udapādīti— pajānanaṭṭhena. Vijjā udapādīti— paṭivedhaṭṭhena. Āloko udapādīti— obhāsaṭṭhena.
Cakkhuṃ dhammo, dassanaṭṭho attho. Ñāṇaṃ dhammo, ñātaṭṭho attho. Paññā dhammo, pajānanaṭṭho attho. Vijjā dhammo, paṭivedhaṭṭho attho. Āloko dhammo, obhāsaṭṭho attho. Ime pañca dhammā pañca atthā chandavatthukā iddhipādavatthukā iddhipādārammaṇā iddhipādagocarā iddhipādasaṅgahitā iddhipādapariyāpannā iddhipāde samudāgatā iddhipāde ṭhitā iddhipāde patiṭṭhitā.
Dhammacakkanti kenaṭṭhena dhammacakkaṃ? Dhammañca pavatteti cakkañcāti— dhammacakkaṃ. Cakkañca pavatteti dhammañcāti— dhammacakkaṃ. Dhammena pavattetīti— dhammacakkaṃ. Dhammacariyāya pavattetīti— dhammacakkaṃ. Dhamme ṭhito pavattetīti— dhammacakkaṃ. Dhamme patiṭṭhito pavattetīti— dhammacakkaṃ. Dhamme patiṭṭhāpento pavattetīti— dhammacakkaṃ. Dhamme vasippatto pavattetīti— dhammacakkaṃ. Dhamme vasiṃ pāpento pavattetīti— dhammacakkaṃ. Dhamme pāramippatto pavattetīti— dhammacakkaṃ. Dhamme pāramiṃ pāpento pavattetīti— dhammacakkaṃ…pe… dhammaṃ apacāyamāno pavattetīti— dhammacakkaṃ. Dhammaddhajo pavattetīti— dhammacakkaṃ. Dhammaketu pavattetīti— dhammacakkaṃ. Dhammādhipateyyo pavattetīti— dhammacakkaṃ. Taṃ kho pana dhammacakkaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti— dhammacakkaṃ.
“Saddhindriyaṃ dhammo. Taṃ dhammaṃ pavattetī”ti— dhammacakkaṃ…pe… amatogadhaṃ nibbānaṃ pariyosānaṭṭhena dhammo. Taṃ dhammaṃ pavattetīti— dhammacakkaṃ.
Ayaṃ vīriyasamādhipadhānasaṅkhārasamannāgato iddhipādoti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi…pe… so kho panāyaṃ vīriyasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti…pe… bhāvitoti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi.
Cakkhuṃ udapādīti— kenaṭṭhena…pe… āloko udapādīti— kenaṭṭhena? Cakkhuṃ udapādīti— dassanaṭṭhena…pe… āloko udapādīti— obhāsaṭṭhena.
Cakkhuṃ dhammo, dassanaṭṭho attho…pe… āloko dhammo, obhāsaṭṭho attho. Ime pañca dhammā pañca atthā vīriyavatthukā iddhipādavatthukā…pe… cittavatthukā iddhipādavatthukā… vīmaṃsāvatthukā iddhipādavatthukā iddhipādārammaṇā iddhipādagocarā iddhipādasaṅgahitā iddhipādapariyāpannā iddhipāde samudāgatā iddhipāde ṭhitā iddhipāde patiṭṭhitā.
Dhammacakkanti kenaṭṭhena dhammacakkaṃ? Dhammañca pavatteti cakkañcāti— dhammacakkaṃ. Cakkañca pavatteti dhammañcāti— dhammacakkaṃ. Dhammena pavattetīti— dhammacakkaṃ. Dhammacariyāya pavattetīti— dhammacakkaṃ. Dhamme ṭhito pavattetīti— dhammacakkaṃ. Dhamme patiṭṭhito pavattetīti— dhammacakkaṃ…pe… amatogadhaṃ nibbānaṃ pariyosānaṭṭhena dhammo. Taṃ dhammaṃ pavattetīti— dhammacakkanti.
Dhammacakkakathā niṭṭhitā.