Comments
Loading Comment Form...
Loading Comment Form...
“Uccamidaṃ maṇithūṇaṃ vimānaṃ,
Samantato soḷasa yojanāni;
Kūṭāgārā sattasatā uḷārā,
Veḷuriyathambhā rucakatthatā subhā.
Tatthacchasi pivasi khādasi ca,
Dibbā ca vīṇā pavadanti vagguṃ;
Aṭṭhaṭṭhakā sikkhitā sādhurūpā,
Dibbā ca kaññā tidasacarā uḷārā;
Naccanti gāyanti pamodayanti.
Deviddhipattosi mahānubhāvo,
Manussabhūto kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvo,
Vaṇṇo ca te sabbadisā pabhāsatī”ti.
So devaputto attamano,
…pe…
Yassa kammassidaṃ phalaṃ.
“Phaladāyī phalaṃ vipulaṃ labhati,
Dadamujugatesu pasannamānaso;
So hi pamodati saggagato tidive,
Anubhoti ca puññaphalaṃ vipulaṃ.
Tavevāhaṃ mahāmuni,
Adāsiṃ caturo phale.
Tasmā hi phalaṃ alameva dātuṃ,
Niccaṃ manussena sukhatthikena;
Dibbāni vā patthayatā sukhāni,
Manussasobhaggatamicchatā vā.
(1067--)
Tena metādiso vaṇṇo,
…pe…
Vaṇṇo ca me sabbadisā pabhāsatī”ti.
Phaladāyakavimānaṃ tatiyaṃ.