Comments
Loading Comment Form...
Loading Comment Form...
Vesālī nāma nagaratthi vajjīnaṃ,
Tattha ahu licchavi ambasakkaro;
Disvāna petaṃ nagarassa bāhiraṃ,
Tattheva pucchittha taṃ kāraṇatthiko.
“Seyyā nisajjā nayimassa atthi,
Abhikkamo natthi paṭikkamo ca;
Asitapītakhāyitavatthabhogā,
Paricārikā sāpi imassa natthi.
Ye ñātakā diṭṭhasutā suhajjā,
Anukampakā yassa ahesuṃ pubbe;
Daṭṭhumpi te dāni na taṃ labhanti,
Virājitatto hi janena tena.
Na oggatattassa bhavanti mittā,
Jahanti mittā vikalaṃ viditvā;
Atthañca disvā parivārayanti,
Bahū mittā uggatattassa honti.
Nihīnatto sabbabhogehi kiccho,
Sammakkhito samparibhinnagatto;
Ussāvabindūva palimpamāno,
Ajja suve jīvitassūparodho.
Etādisaṃ uttamakicchappattaṃ,
Uttāsitaṃ pucimandassa sūle;
‘Atha tvaṃ kena vaṇṇena vadesi yakkha,
Jīva bho jīvitameva seyyo’”ti.
“Sālohito esa ahosi mayhaṃ,
Ahaṃ sarāmi purimāya jātiyā;
Disvā ca me kāruññamahosi rāja,
Mā pāpadhammo nirayaṃ patāyaṃ.
Ito cuto licchavi esa poso,
Sattussadaṃ nirayaṃ ghorarūpaṃ;
Upapajjati dukkaṭakammakārī,
Mahābhitāpaṃ kaṭukaṃ bhayānakaṃ.
Anekabhāgena guṇena seyyo,
Ayameva sūlo nirayena tena;
Ekantadukkhaṃ kaṭukaṃ bhayānakaṃ,
Ekantatibbaṃ nirayaṃ patāyaṃ.
Idañca sutvā vacanaṃ mameso,
Dukkhūpanīto vijaheyya pāṇaṃ;
Tasmā ahaṃ santike na bhaṇāmi,
Mā me kato jīvitassūparodho”.
“Aññāto eso purisassa attho,
Aññampi icchāmase pucchituṃ tuvaṃ;
Okāsakammaṃ sace no karosi,
Pucchāma taṃ no na ca kujjhitabban”ti.
“Addhā paṭiññā me tadā ahu,
Nācikkhanā appasannassa hoti;
Akāmā saddheyyavacoti katvā,
Pucchassu maṃ kāmaṃ yathā visayhan”ti.
“Yaṃ kiñcahaṃ cakkhunā passissāmi,
Sabbampi tāhaṃ abhisaddaheyyaṃ;
Disvāva taṃ nopi ce saddaheyyaṃ,
Kareyyāsi me yakkha niyassakamman”ti.
“Saccappaṭiññā tava mesā hotu,
Sutvāna dhammaṃ labha suppasādaṃ;
Aññatthiko no ca paduṭṭhacitto,
Yaṃ te sutaṃ asutañcāpi dhammaṃ;
Sabbampi akkhissaṃ yathā pajānanti”.
“Setena assena alaṅkatena,
Upayāsi sūlāvutakassa santike;
Yānaṃ idaṃ abbhutaṃ dassaneyyaṃ,
Kissetaṃ kammassa ayaṃ vipāko”ti.
“Vesāliyā nagarassa majjhe,
Cikkhallamagge narakaṃ ahosi;
Gosīsamekāhaṃ pasannacitto,
Setaṃ gahetvā narakasmiṃ nikkhipiṃ.
Etasmiṃ pādāni patiṭṭhapetvā,
Mayañca aññe ca atikkamimhā;
Yānaṃ idaṃ abbhutaṃ dassaneyyaṃ,
Tasseva kammassa ayaṃ vipāko”ti.
“Vaṇṇo ca te sabbadisā pabhāsati,
Gandho ca te sabbadisā pavāyati;
Yakkhiddhipattosi mahānubhāvo,
Naggo cāsi kissa ayaṃ vipāko”ti.
“Akkodhano niccapasannacitto,
Saṇhāhi vācāhi janaṃ upemi;
Tasseva kammassa ayaṃ vipāko,
Dibbo me vaṇṇo satataṃ pabhāsati.
Yasañca kittiñca dhamme ṭhitānaṃ,
Disvāna mantemi pasannacitto;
Tasseva kammassa ayaṃ vipāko,
Dibbo me gandho satataṃ pavāyati.
Sahāyānaṃ titthasmiṃ nhāyantānaṃ,
Thale gahetvā nidahissa dussaṃ;
Khiḍḍatthiko no ca paduṭṭhacitto,
Tenamhi naggo kasirā ca vuttī”ti.
“Yo kīḷamāno pakaroti pāpaṃ,
Tassedisaṃ kammavipākamāhu;
Akīḷamāno pana yo karoti,
Kiṃ tassa kammassa vipākamāhū”ti.
“Ye duṭṭhasaṅkappamanā manussā,
Kāyena vācāya ca saṃkiliṭṭhā;
Kāyassa bhedā abhisamparāyaṃ,
Asaṃsayaṃ te nirayaṃ upenti.
Apare pana sugatimāsamānā,
Dāne ratā saṅgahitattabhāvā;
Kāyassa bhedā abhisamparāyaṃ,
Asaṃsayaṃ te sugatiṃ upentī”ti.
“Taṃ kinti jāneyyamahaṃ avecca,
Kalyāṇapāpassa ayaṃ vipāko;
Kiṃ vāhaṃ disvā abhisaddaheyyaṃ,
Ko vāpi maṃ saddahāpeyya etan”ti.
“Disvā ca sutvā abhisaddahassu,
Kalyāṇapāpassa ayaṃ vipāko;
Kalyāṇapāpe ubhaye asante,
Siyā nu sattā sugatā duggatā vā.
No cettha kammāni kareyyuṃ maccā,
Kalyāṇapāpāni manussaloke;
Nāhesuṃ sattā sugatā duggatā vā,
Hīnā paṇītā ca manussaloke.
Yasmā ca kammāni karonti maccā,
Kalyāṇapāpāni manussaloke;
Tasmā hi sattā sugatā duggatā vā,
Hīnā paṇītā ca manussaloke.
Dvayajja kammānaṃ vipākamāhu,
Sukhassa dukkhassa ca vedanīyaṃ;
Tā devatāyo paricārayanti,
Paccanti bālā dvayataṃ apassino.
Na matthi kammāni sayaṃkatāni,
Datvāpi me natthi yo ādiseyya;
Acchādanaṃ sayanamathannapānaṃ,
Tenamhi naggo kasirā ca vuttī”ti.
“Siyā nu kho kāraṇaṃ kiñci yakkha,
Acchādanaṃ yena tuvaṃ labhetha;
Ācikkha me tvaṃ yadatthi hetu,
Saddhāyikaṃ hetuvaco suṇomā”ti.
“Kappitako nāma idhatthi bhikkhu,
Jhāyī susīlo arahā vimutto;
Guttindriyo saṃvutapātimokkho,
Sītibhūto uttamadiṭṭhipatto.
Sakhilo vadaññū suvaco sumukho,
Svāgamo suppaṭimuttako ca;
Puññassa khettaṃ araṇavihārī,
Devamanussānañca dakkhiṇeyyo.
Santo vidhūmo anīgho nirāso,
Mutto visallo amamo avaṅko;
Nirūpadhī sabbapapañcakhīṇo,
Tisso vijjā anuppatto jutimā.
Appaññāto disvāpi na ca sujāno,
Munīti naṃ vajjisu voharanti;
Jānanti taṃ yakkhabhūtā anejaṃ,
Kalyāṇadhammaṃ vicarantaṃ loke.
Tassa tuvaṃ ekayugaṃ duve vā,
Mamuddisitvāna sace dadetha;
Paṭiggahītāni ca tāni assu,
Mamañca passetha sannaddhadussan”ti.
“Kasmiṃ padese samaṇaṃ vasantaṃ,
Gantvāna passemu mayaṃ idāni;
Yo majja kaṅkhaṃ vicikicchitañca,
Diṭṭhīvisūkāni vinodayeyyā”ti.
“Eso nisinno kapinaccanāyaṃ,
Parivārito devatāhi bahūhi;
Dhammiṃ kathaṃ bhāsati saccanāmo,
Sakasmimācerake appamatto”ti.
“Tathāhaṃ kassāmi gantvā idāni,
Acchādayissaṃ samaṇaṃ yugena;
Paṭiggahitāni ca tāni assu,
Tuvañca passemu sannaddhadussan”ti.
“Mā akkhaṇe pabbajitaṃ upāgami,
Sādhu vo licchavi nesa dhammo;
Tato ca kāle upasaṅkamitvā,
Tattheva passāhi raho nisinnan”ti.
Tathāti vatvā agamāsi tattha,
Parivārito dāsagaṇena licchavi;
So taṃ nagaraṃ upasaṅkamitvā,
Vāsūpagacchittha sake nivesane.
Tato ca kāle gihikiccāni katvā,
Nhatvā pivitvā ca khaṇaṃ labhitvā;
Viceyya peḷāto ca yugāni aṭṭha,
Gāhāpayī dāsagaṇena licchavi.
So taṃ padesaṃ upasaṅkamitvā,
Taṃ addasa samaṇaṃ santacittaṃ;
Paṭikkantaṃ gocarato nivattaṃ,
Sītibhūtaṃ rukkhamūle nisinnaṃ.
Tamenamavoca upasaṅkamitvā,
Appābādhaṃ phāsuvihārañca pucchi;
“Vesāliyaṃ licchavihaṃ bhadante,
Jānanti maṃ licchavi ambasakkaro.
Imāni me aṭṭha yugā subhāni,
Paṭigaṇha bhante padadāmi tuyhaṃ;
Teneva atthena idhāgatosmi,
Yathā ahaṃ attamano bhaveyyan”ti.
“Dūratova samaṇabrāhmaṇā ca,
Nivesanaṃ te parivajjayanti;
Pattāni bhijjanti ca te nivesane,
Saṅghāṭiyo cāpi vidālayanti.
Athāpare pādakuṭhārikāhi,
Avaṃsirā samaṇā pātayanti;
Etādisaṃ pabbajitā vihesaṃ,
Tayā kataṃ samaṇā pāpuṇanti.
Tiṇena telampi na tvaṃ adāsi,
Muḷhassa maggampi na pāvadāsi;
Andhassa daṇḍaṃ sayamādiyāsi,
Etādiso kadariyo asaṃvuto tuvaṃ;
Atha tvaṃ kena vaṇṇena kimeva disvā,
Amhehi saha saṃvibhāgaṃ karosī”ti.
“Paccemi bhante yaṃ tvaṃ vadesi,
Vihesayiṃ samaṇe brāhmaṇe ca;
Khiḍḍatthiko no ca paduṭṭhacitto,
Etampi me dukkaṭameva bhante.
Khiḍḍāya yakkho pasavitvā pāpaṃ,
Vedeti dukkhaṃ asamattabhogī;
Daharo yuvā nagganiyassa bhāgī,
Kiṃ su tato dukkhatarassa hoti.
Taṃ disvā saṃvegamalatthaṃ bhante,
Tappaccayā vāpi dadāmi dānaṃ;
Paṭigaṇha bhante vatthayugāni aṭṭha,
Yakkhassimā gacchantu dakkhiṇāyo”ti.
“Addhā hi dānaṃ bahudhā pasatthaṃ,
Dadato ca te akkhayadhammamatthu;
Paṭigaṇhāmi te vatthayugāni aṭṭha,
Yakkhassimā gacchantu dakkhiṇāyo”ti.
Tato hi so ācamayitvā licchavi,
Therassa datvāna yugāni aṭṭha;
Paṭiggahitāni ca tāni assu,
Yakkhañca passetha sannaddhadussaṃ.
Tamaddasā candanasāralittaṃ,
Ājaññamārūḷhamuḷāravaṇṇaṃ;
Alaṅkataṃ sādhunivatthadussaṃ,
Parivāritaṃ yakkhamahiddhipattaṃ.
So taṃ disvā attamano udaggo,
Pahaṭṭhacitto ca subhaggarūpo;
Kammañca disvāna mahāvipākaṃ,
Sandiṭṭhikaṃ cakkhunā sacchikatvā.
Tamenamavoca upasaṅkamitvā,
“Dassāmi dānaṃ samaṇabrāhmaṇānaṃ;
Na cāpi me kiñci adeyyamatthi,
Tuvañca me yakkha bahūpakāro”ti.
“Tuvañca me licchavi ekadesaṃ,
Adāsi dānāni amoghametaṃ;
Svāhaṃ karissāmi tayāva sakkhiṃ,
Amānuso mānusakena saddhin”ti.
“Gatī ca bandhū ca parāyaṇañca,
Mitto mamāsi atha devatā me;
Yācāmi taṃ pañjaliko bhavitvā,
Icchāmi taṃ yakkha punāpi daṭṭhun”ti.
“Sace tuvaṃ assaddho bhavissasi,
Kadariyarūpo vippaṭipannacitto;
Tvaṃ neva maṃ lacchasi dassanāya,
Disvā ca taṃ nopi ca ālapissaṃ.
Sace pana tvaṃ bhavissasi dhammagāravo,
Dāne rato saṅgahitattabhāvo;
Opānabhūto samaṇabrāhmaṇānaṃ,
Evaṃ mamaṃ lacchasi dassanāya.
Disvā ca taṃ ālapissaṃ bhadante,
Imañca sūlato lahuṃ pamuñca;
Yatonidānaṃ akarimha sakkhiṃ,
Maññāmi sūlāvutakassa kāraṇā.
Te aññamaññaṃ akarimha sakkhiṃ,
Ayañca sūlato lahuṃ pamutto;
Sakkacca dhammāni samācaranto,
Mucceyya so nirayā ca tamhā;
Kammaṃ siyā aññatra vedanīyaṃ.
Kappitakañca upasaṅkamitvā,
Teneva saha saṃvibhajitvā kāle;
Sayaṃ mukhenūpanisajja puccha,
So te akkhissati etamatthaṃ.
Tameva bhikkhuṃ upasaṅkamitvā,
Pucchassu aññatthiko no ca paduṭṭhacitto;
So te sutaṃ asutañcāpi dhammaṃ,
Sabbampi akkhissati yathā pajānan”ti.
So tattha rahassaṃ samullapitvā,
Sakkhiṃ karitvāna amānusena;
Pakkāmi so licchavīnaṃ sakāsaṃ,
Atha bravi parisaṃ sannisinnaṃ.
“Suṇantu bhonto mama ekavākyaṃ,
Varaṃ varissaṃ labhissāmi atthaṃ;
Sūlāvuto puriso luddakammo,
Paṇihitadaṇḍo anusattarūpo.
Ettāvatā vīsatirattimattā,
Yato āvuto neva jīvati na mato;
Tāhaṃ mocayissāmi dāni,
Yathāmatiṃ anujānātu saṃgho”ti.
“Etañca aññañca lahuṃ pamuñca,
Ko taṃ vadetha tathā karontaṃ;
Yathā pajānāsi tathā karohi,
Yathāmatiṃ anujānāti saṃgho”ti.
So taṃ padesaṃ upasaṅkamitvā,
Sūlāvutaṃ mocayi khippameva;
“Mā bhāyi sammā”ti ca taṃ avoca,
Tikicchakānañca upaṭṭhapesi.
“Kappitakañca upasaṅkamitvā,
Teneva saha saṃvibhajitvā kāle;
Sayaṃ mukhenūpanisajja licchavi,
Tatheva pucchittha naṃ kāraṇatthiko.
Sūlāvuto puriso luddakammo,
Paṇihitadaṇḍo anusattarūpo;
Ettāvatā vīsatirattimattā,
Yato āvuto neva jīvati na mato.
So mocito gantvā mayā idāni,
Etassa yakkhassa vaco hi bhante;
Siyā nu kho kāraṇaṃ kiñcideva,
Yena so nirayaṃ no vajeyya.
Ācikkha bhante yadi atthi hetu,
Saddhāyikaṃ hetuvaco suṇoma;
Na tesaṃ kammānaṃ vināsamatthi,
Avedayitvā idha byantibhāvo”ti.
“Sace sa dhammāni samācareyya,
Sakkacca rattindivamappamatto;
Mucceyya so nirayā ca tamhā,
Kammaṃ siyā aññatra vedanīyan”ti.
“Aññāto eso purisassa attho,
Mamampi dāni anukampa bhante;
Anusāsa maṃ ovada bhūripañña,
Yathā ahaṃ no nirayaṃ vajeyyan”ti.
“Ajjeva buddhaṃ saraṇaṃ upehi,
Dhammañca saṃghañca pasannacitto;
Tatheva sikkhāya padāni pañca,
Akhaṇḍaphullāni samādiyassu.
Pāṇātipātā viramassu khippaṃ,
Loke adinnaṃ parivajjayassu;
Amajjapo mā ca musā abhāṇī,
Sakena dārena ca hohi tuṭṭho;
Imañca ariyaṃ aṭṭhaṅgavarenupetaṃ,
Samādiyāhi kusalaṃ sukhudrayaṃ.
Cīvaraṃ piṇḍapātañca,
paccayaṃ sayanāsanaṃ;
Annaṃ pānaṃ khādanīyaṃ,
vatthasenāsanāni ca;
Dadāhi ujubhūtesu,
vippasannena cetasā.
Bhikkhūpi sīlasampanne,
vītarāge bahussute;
Tappehi annapānena,
sadā puññaṃ pavaḍḍhati.
Evañca dhammāni samācaranto,
Sakkacca rattindivamappamatto;
Muñca tuvaṃ nirayā ca tamhā,
Kammaṃ siyā aññatra vedanīyan”ti.
“Ajjeva buddhaṃ saraṇaṃ upemi,
Dhammañca saṃghañca pasannacitto;
Tatheva sikkhāya padāni pañca,
Akhaṇḍaphullāni samādiyāmi.
Pāṇātipātā viramāmi khippaṃ,
Loke adinnaṃ parivajjayāmi;
Amajjapo no ca musā bhaṇāmi,
Sakena dārena ca homi tuṭṭho;
Imañca ariyaṃ aṭṭhaṅgavarenupetaṃ,
Samādiyāmi kusalaṃ sukhudrayaṃ.
Cīvaraṃ piṇḍapātañca,
paccayaṃ sayanāsanaṃ;
Annaṃ pānaṃ khādanīyaṃ,
vatthasenāsanāni ca.
Bhikkhū ca sīlasampanne,
vītarāge bahussute;
Dadāmi na vikampāmi,
buddhānaṃ sāsane rato”ti.
Etādiso licchavi ambasakkaro,
Vesāliyaṃ aññataro upāsako;
Saddho mudū kārakaro ca bhikkhu,
Saṃghañca sakkacca tadā upaṭṭhahi.
Sūlāvuto ca arogo hutvā,
Serī sukhī pabbajjaṃ upāgami;
Bhikkhuñca āgamma kappitakuttamaṃ,
Ubhopi sāmaññaphalāni ajjhaguṃ.
Etādisā sappurisāna sevanā,
Mahapphalā hoti sataṃ vijānataṃ;
Sūlāvuto aggaphalaṃ aphassayi,
Phalaṃ kaniṭṭhaṃ pana ambasakkaroti.
Ambasakkarapetavatthu paṭhamaṃ.