Comments
Loading Comment Form...
Loading Comment Form...
“Ko taṃ hiṃsati heṭheti,
Kiṃ dummano socasi appatīto;
Kassajja mātāpitaro rudantu,
Kvajja setu nihato pathabyā”.
“Tuṭṭhosmi deva tava dassanena,
Cirassaṃ passāmi taṃ bhūmipāla;
Ahiṃsako reṇumanuppavissa,
Puttena te heṭhayitosmi deva”.
“Āyantu dovārikā khaggabandhā,
Kāsāviyā yantu antepurantaṃ;
Hantvāna taṃ somanassaṃ kumāraṃ,
Chetvāna sīsaṃ varamāharantu”.
“Pesitā rājino dūtā,
kumāraṃ etadabravuṃ;
Issarena vitiṇṇosi,
vadhaṃ pattosi khattiya”.
“Sa rājaputto paridevayanto,
Dasaṅguliṃ añjaliṃ paggahetvā;
Ahampi icchāmi janinda daṭṭhuṃ,
Jīvaṃ maṃ netvā paṭidassayetha”.
Tassa taṃ vacanaṃ sutvā,
rañño puttaṃ adassayuṃ;
Putto ca pitaraṃ disvā,
dūratovajjhabhāsatha.
“Āgacchuṃ dovārikā khaggabandhā,
Kāsāviyā hantu mamaṃ janinda;
Akkhāhi me pucchito etamatthaṃ,
Aparādho ko nidha mamajja atthi”.
“Sāyañca pāto udakaṃ sajāti,
Aggiṃ sadā pāricaratappamatto;
Taṃ tādisaṃ saṃyataṃ brahmacāriṃ,
Kasmā tuvaṃ brūsi gahappatīti”.
“Tālā ca mūlā ca phalā ca deva,
Pariggahā vividhā santimassa;
Te rakkhati gopayatappamatto,
Tasmā ahaṃ brūmi gahappatīti”.
“Saccaṃ kho etaṃ vadasi kumāra,
Pariggahā vividhā santimassa;
Te rakkhati gopayatappamatto,
Sa brāhmaṇo gahapati tena hoti”.
“Suṇantu mayhaṃ parisā samāgatā,
Sanegamā jānapadā ca sabbe;
Bālāyaṃ bālassa vaco nisamma,
Ahetunā ghātayate maṃ janindo.
Daḷhasmi mūle visaṭe virūḷhe,
Dunnikkayo veḷu pasākhajāto;
Vandāmi pādāni tava janinda,
Anujāna maṃ pabbajissāmi deva”.
“Bhuñjassu bhoge vipule kumāra,
Sabbañca te issariyaṃ dadāmi;
Ajjeva tvaṃ kurūnaṃ hohi rājā,
Mā pabbajī pabbajjā hi dukkhā”.
“Kinnūdha deva tavamatthi bhogā,
Pubbevahaṃ devaloke ramissaṃ;
Rūpehi saddehi atho rasehi,
Gandhehi phassehi manoramehi.
Bhuttā ca me bhogā tidivasmiṃ deva,
Parivārito accharānaṃ gaṇena;
Tuvañca bālaṃ paraneyyaṃ viditvā,
Na tādise rājakule vaseyyaṃ”.
“Sacāhaṃ bālo paraneyyo asmi,
Ekāparādhaṃ khama putta mayhaṃ;
Punapi ce edisakaṃ bhaveyya,
Yathāmatiṃ somanassa karohi”.
“Anisamma kataṃ kammaṃ,
anavatthāya cintitaṃ;
Bhesajjasseva vebhaṅgo,
vipāko hoti pāpako.
Nisamma ca kataṃ kammaṃ,
sammāvatthāya cintitaṃ;
Bhesajjasseva sampatti,
vipāko hoti bhadrako.
Alaso gihī kāmabhogī na sādhu,
Asaññato pabbajito na sādhu;
Rājā na sādhu anisammakārī,
Yo paṇḍito kodhano taṃ na sādhu.
Nisamma khattiyo kayirā,
nānisamma disampati;
Nisammakārino rāja,
yaso kitti ca vaḍḍhati.
Nisamma daṇḍaṃ paṇayeyya issaro,
Vegā kataṃ tappati bhūmipāla;
Sammāpaṇīdhī ca narassa atthā,
Anānutappā te bhavanti pacchā.
Anānutappāni hi ye karonti,
Vibhajja kammāyatanāni loke;
Viññuppasatthāni sukhudrayāni,
Bhavanti buddhānumatāni tāni.
Āgacchuṃ dovārikā khaggabandhā,
Kāsāviyā hantu mamaṃ janinda;
Mātuñca aṅkasmimahaṃ nisinno,
Ākaḍḍhito sahasā tehi deva.
Kaṭukañhi sambādhaṃ sukicchaṃ patto,
Madhurampi yaṃ jīvitaṃ laddha rāja;
Kicchenahaṃ ajja vadhā pamutto,
Pabbajjamevābhimanohamasmi”.
“Putto tavāyaṃ taruṇo sudhamme,
Anukampako somanasso kumāro;
Taṃ yācamāno na labhāmi svajja,
Arahasi naṃ yācitave tuvampi”.
“Ramassu bhikkhācariyāya putta,
Nisamma dhammesu paribbajassu;
Sabbesu bhūtesu nidhāya daṇḍaṃ,
Anindito brahmamupehi ṭhānaṃ”.
“Acchera rūpaṃ vata yādisañca,
Dukkhitaṃ maṃ dukkhāpayase sudhamme;
Yācassu puttaṃ iti vuccamānā,
Bhiyyova ussāhayase kumāraṃ”.
“Ye vippamuttā anavajjabhogino,
Parinibbutā lokamimaṃ caranti;
Tamariyamaggaṃ paṭipajjamānaṃ,
Na ussahe vārayituṃ kumāraṃ”.
“Addhā have sevitabbā sapaññā,
Bahussutā ye bahuṭhānacintino;
Yesāyaṃ sutvāna subhāsitāni,
Appossukkā vītasokā sudhammā”ti.
Somanassajātakaṃ navamaṃ.