Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena bhikkhū chakaṇenapi paṇḍumattikāyapi cīvaraṃ rajanti. Cīvaraṃ dubbaṇṇaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, cha rajanāni— mūlarajanaṃ, khandharajanaṃ, tacarajanaṃ, pattarajanaṃ, puppharajanaṃ, phalarajanan”ti.
Tena kho pana samayena bhikkhū sītudakāya cīvaraṃ rajanti. Cīvaraṃ duggandhaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, rajanaṃ pacituṃ cullaṃ rajanakumbhin”ti. Rajanaṃ uttariyati. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, uttarāḷumpaṃ bandhitun”ti.
Tena kho pana samayena bhikkhū na jānanti rajanaṃ pakkaṃ vā apakkaṃ vā. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, udake vā nakhapiṭṭhikāya vā thevakaṃ dātun”ti.
Tena kho pana samayena bhikkhū rajanaṃ oropentā kumbhiṃ āviñchanti. Kumbhī bhijjati. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, rajanuḷuṅkaṃ daṇḍakathālakan”ti.
Tena kho pana samayena bhikkhūnaṃ rajanabhājanaṃ na saṃvijjati. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, rajanakolambaṃ rajanaghaṭan”ti.
Tena kho pana samayena bhikkhū pātiyāpi pattepi cīvaraṃ omaddanti. Cīvaraṃ paribhijjati. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, rajanadoṇikan”ti.
Tena kho pana samayena bhikkhū chamāya cīvaraṃ pattharanti. Cīvaraṃ paṃsukitaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, tiṇasanthārakan”ti.
Tiṇasanthārako upacikāhi khajjati. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, cīvaravaṃsaṃ cīvararajjun”ti.
Majjhena laggenti. Rajanaṃ ubhato galati. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, kaṇṇe bandhitun”ti.
Kaṇṇo jīrati. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, kaṇṇasuttakan”ti.
Rajanaṃ ekato galati. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, samparivattakaṃ samparivattakaṃ rajetuṃ, na ca acchinne theve pakkamitun”ti.
Tena kho pana samayena cīvaraṃ patthinnaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, udake osāretun”ti.
Tena kho pana samayena cīvaraṃ pharusaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pāṇinā ākoṭetun”ti.
Tena kho pana samayena bhikkhū acchinnakāni cīvarāni dhārenti dantakāsāvāni. Manussā ujjhāyanti khiyyanti vipācenti—
“seyyathāpi nāma gihī kāmabhogino”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, acchinnakāni cīvarāni dhāretabbāni. Yo dhāreyya, āpatti dukkaṭassā”ti.