Comments
Loading Comment Form...
Loading Comment Form...
“Cirassaṃ vata passāma,
brāhmaṇaṃ devavaṇṇinaṃ;
Mahājaṭaṃ khāridharaṃ,
paṅkadantaṃ rajassiraṃ.
Cirassaṃ vata passāma,
isiṃ dhammaguṇe rataṃ;
Kāsāyavatthavasanaṃ,
vākacīraṃ paṭicchadaṃ.
Āsanaṃ udakaṃ pajjaṃ,
paṭigaṇhātu no bhavaṃ;
Agghe bhavantaṃ pucchāma,
agghaṃ kurutu no bhavaṃ”.
“Adhicca vede pariyesa vittaṃ,
Putte gahe tāta patiṭṭhapetvā;
Gandhe rase paccanubhuyya sabbaṃ,
Araññaṃ sādhu muni so pasattho”.
“Vedā na saccā na ca vittalābho,
Na puttalābhena jaraṃ vihanti;
Gandhe rase muccanamāhu santo,
Sakammunā hoti phalūpapatti”.
“Addhā hi saccaṃ vacanaṃ tavetaṃ,
Sakammunā hoti phalūpapatti;
Jiṇṇā ca mātāpitaro tavīme,
Passeyyuṃ taṃ vassasataṃ arogaṃ”.
“Yassassa sakkhī maraṇena rāja,
Jarāya mettī naravīraseṭṭha;
Yo cāpi jaññā na marissaṃ kadāci,
Passeyyuṃ taṃ vassasataṃ arogaṃ.
Yathāpi nāvaṃ puriso dakamhi,
Ereti ce naṃ upaneti tīraṃ;
Evampi byādhī satataṃ jarā ca,
Upaneti maccaṃ vasamantakassa”.
“Paṅko ca kāmā palipo ca kāmā,
Manoharā duttarā maccudheyyā;
Etasmiṃ paṅke palipe byasannā,
Hīnattarūpā na taranti pāraṃ.
Ayaṃ pure luddamakāsi kammaṃ,
Svāyaṃ gahīto na hi mokkhito me;
Orundhiyā naṃ parirakkhissāmi,
Māyaṃ puna luddamakāsi kammaṃ”.
“Gavaṃva naṭṭhaṃ puriso yathā vane,
Anvesatī rāja apassamāno;
Evaṃ naṭṭho esukārī mamattho,
Sohaṃ kathaṃ na gaveseyyaṃ rāja.
Hiyyoti hiyyati poso,
Pareti parihāyati;
Anāgataṃ netamatthīti ñatvā,
Uppannachandaṃ ko panudeyya dhīro”.
“Passāmi vohaṃ daharaṃ kumāriṃ,
Mattūpamaṃ ketakapupphanettaṃ;
Abhuttabhoge paṭhame vayasmiṃ,
Ādāya maccu vajate kumāriṃ.
Yuvā sujāto sumukho sudassano,
Sāmo kusumbhaparikiṇṇamassu;
Hitvāna kāme paṭikacca gehaṃ,
Anujāna maṃ pabbajissāmi deva”.
“Sākhāhi rukkho labhate samaññaṃ,
Pahīnasākhaṃ pana khāṇumāhu;
Pahīnaputtassa mamajja bhoti,
Vāseṭṭhi bhikkhācariyāya kālo”.
“Aghasmi koñcāva yathā himaccaye,
Katāni jālāni padāliya haṃsā;
Gacchanti puttā ca patī ca mayhaṃ,
Sāhaṃ kathaṃ nānuvaje pajānaṃ”.
“Ete bhutvā vamitvā ca,
pakkamanti vihaṅgamā;
Ye ca bhutvāna vamiṃsu,
te me hatthattamāgatā.
Avamī brāhmaṇo kāme,
so tvaṃ paccāvamissasi;
Vantādo puriso rāja,
na so hoti pasaṃsiyo”.
“Paṅke ca posaṃ palipe byasannaṃ,
Balī yathā dubbalamuddhareyya;
Evampi maṃ tvaṃ udatāri bhoti,
Pañcāli gāthāhi subhāsitāhi”.
Idaṃ vatvā mahārājā,
esukārī disampati;
Raṭṭhaṃ hitvāna pabbaji,
nāgo chetvāva bandhanaṃ.
“Rājā ca pabbajjamarocayittha,
Raṭṭhaṃ pahāya naravīraseṭṭho;
Tuvampi no hohi yatheva rājā,
Amhehi guttā anusāsa rajjaṃ”.
“Rājā ca pabbajjamarocayittha,
Raṭṭhaṃ pahāya naravīraseṭṭho;
Ahampi ekā carissāmi loke,
Hitvāna kāmāni manoramāni.
Rājā ca pabbajjamarocayittha,
Raṭṭhaṃ pahāya naravīraseṭṭho;
Ahampi ekā carissāmi loke,
Hitvāna kāmāni yathodhikāni.
Accenti kālā tarayanti rattiyo,
Vayoguṇā anupubbaṃ jahanti;
Ahampi ekā carissāmi loke,
Hitvāna kāmāni manoramāni.
Accenti kālā tarayanti rattiyo,
Vayoguṇā anupubbaṃ jahanti;
Ahampi ekā carissāmi loke,
Hitvāna kāmāni yathodhikāni.
Accenti kālā tarayanti rattiyo,
Vayoguṇā anupubbaṃ jahanti;
Ahampi ekā carissāmi loke,
Sītibhūtā sabbamaticca saṅgan”ti.
Hatthipālajātakaṃ terasamaṃ.