Comments
Loading Comment Form...
Loading Comment Form...
‘Anūnakaṃ dānavaraṃ,
yo me pādāsi māṇavo;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.
Hatthī assā rathā pattī,
senā ca caturaṅginī;
Parivāressantimaṃ niccaṃ,
sabbadānassidaṃ phalaṃ.
Hatthiyānaṃ assayānaṃ,
sivikā sandamānikā;
Upaṭṭhissantimaṃ niccaṃ,
sabbadānassidaṃ phalaṃ.
Saṭṭhi rathasahassāni,
sabbālaṅkārabhūsitā;
Parivāressantimaṃ niccaṃ,
sabbadānassidaṃ phalaṃ.
Saṭṭhi tūriyasahassāni,
bheriyo samalaṅkatā;
Vajjayissantimaṃ niccaṃ,
sabbadānassidaṃ phalaṃ.
Chaḷāsītisahassāni,
nāriyo samalaṅkatā;
Vicittavatthābharaṇā,
āmukkamaṇikuṇḍalā.
Aḷārapamhā hasulā,
susaññā tanumajjhimā;
Parivāressantimaṃ niccaṃ,
sabbadānassidaṃ phalaṃ.
Tiṃsakappasahassāni,
devaloke ramissati;
Sahassakkhattuṃ devindo,
devarajjaṃ karissati.
Sahassakkhattuṃ rājā ca,
cakkavattī bhavissati;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.
Devaloke vasantassa,
puññakammasamaṅgino;
Devalokapariyantaṃ,
ratanachattaṃ dharissati.
Icchissati yadā chāyaṃ,
chadanaṃ dussapupphajaṃ;
Imassa cittamaññāya,
nibaddhaṃ chādayissati.
Devalokā cavitvāna,
sukkamūlena codito;
Puññakammena saṃyutto,
brahmabandhu bhavissati.
Kappasatasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Sabbametaṃ abhiññāya,
gotamo sakyapuṅgavo;
Bhikkhusaṃghe nisīditvā,
etadagge ṭhapessati.
Pilindavacchanāmena,
hessati satthusāvako;
Devānaṃ asurānañca,
gandhabbānañca sakkato.
Bhikkhūnaṃ bhikkhunīnañca,
gihīnañca tatheva so;
Piyo hutvāna sabbesaṃ,
viharissatināsavo’.