Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena antevāsikā ācariyesu na sammā vattanti…pe… bhagavato etamatthaṃ ārocesuṃ…pe… “na, bhikkhave, antevāsikena ācariyamhi na sammā vattitabbaṃ. Yo na sammā vatteyya, āpatti dukkaṭassā”ti. Neva sammā vattanti. Bhagavato etamatthaṃ ārocesuṃ…pe… “anujānāmi, bhikkhave, asammāvattantaṃ paṇāmetuṃ. Evañca pana, bhikkhave, paṇāmetabbo— paṇāmemi tanti vā, māyidha paṭikkamīti vā, nīhara te pattacīvaranti vā, nāhaṃ tayā upaṭṭhātabboti vā. Kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, paṇāmito hoti antevāsiko; na kāyena viññāpeti, na vācāya viññāpeti, na kāyena vācāya viññāpeti, na paṇāmito hoti antevāsiko”ti.
Tena kho pana samayena antevāsikā paṇāmitā na khamāpenti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, khamāpetun”ti. Neva khamāpenti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, paṇāmitena na khamāpetabbo. Yo na khamāpeyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena ācariyā khamāpiyamānā na khamanti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, khamitun”ti. Neva khamanti. Antevāsikā pakkamantipi vibbhamantipi titthiyesupi saṅkamanti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, khamāpiyamānena na khamitabbaṃ. Yo na khameyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena ācariyā sammāvattantaṃ paṇāmenti, asammāvattantaṃ na paṇāmenti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, sammāvattanto paṇāmetabbo. Yo paṇāmeyya, āpatti dukkaṭassa. Na ca, bhikkhave, asammāvattanto na paṇāmetabbo. Yo na paṇāmeyya, āpatti dukkaṭassāti.
Pañcahi, bhikkhave, aṅgehi samannāgato antevāsiko paṇāmetabbo. Ācariyamhi nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hirī hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti— imehi kho, bhikkhave, pañcahaṅgehi samannāgato antevāsiko paṇāmetabbo.
Pañcahi, bhikkhave, aṅgehi samannāgato antevāsiko na paṇāmetabbo. Ācariyamhi adhimattaṃ pemaṃ hoti, adhimatto pasādo hoti, adhimattā hirī hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti— imehi kho, bhikkhave, pañcahaṅgehi samannāgato antevāsiko na paṇāmetabbo.
Pañcahi, bhikkhave, aṅgehi samannāgato antevāsiko alaṃ paṇāmetuṃ. Ācariyamhi nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hirī hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti— imehi kho, bhikkhave, pañcahaṅgehi samannāgato antevāsiko alaṃ paṇāmetuṃ.
Pañcahi, bhikkhave, aṅgehi samannāgato antevāsiko nālaṃ paṇāmetuṃ. Ācariyamhi adhimattaṃ pemaṃ hoti, adhimatto pasādo hoti, adhimattā hirī hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti— imehi kho, bhikkhave, pañcahaṅgehi samannāgato antevāsiko nālaṃ paṇāmetuṃ.
Pañcahi, bhikkhave, aṅgehi samannāgataṃ antevāsikaṃ appaṇāmento ācariyo sātisāro hoti, paṇāmento anatisāro hoti. Ācariyamhi nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hirī hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti— imehi kho, bhikkhave, pañcahaṅgehi samannāgataṃ antevāsikaṃ appaṇāmento ācariyo sātisāro hoti, paṇāmento anatisāro hoti.
Pañcahi, bhikkhave, aṅgehi samannāgataṃ antevāsikaṃ paṇāmento ācariyo sātisāro hoti, appaṇāmento anatisāro hoti. Ācariyamhi adhimattaṃ pemaṃ hoti, adhimatto pasādo hoti, adhimattā hirī hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti— imehi kho, bhikkhave, pañcahaṅgehi samannāgataṃ antevāsikaṃ paṇāmento ācariyo sātisāro hoti, appaṇāmento anatisāro hotī”ti.
Paṇāmanā khamāpanā niṭṭhitā.