Comments
Loading Comment Form...
Loading Comment Form...
Katame dhammā nīvaraṇā? Cha nīvaraṇā— kāmacchandanīvaraṇaṃ, byāpādanīvaraṇaṃ, thinamiddhanīvaraṇaṃ, uddhaccakukkuccanīvaraṇaṃ, vicikicchānīvaraṇaṃ, avijjānīvaraṇaṃ.
Tattha katamaṃ kāmacchandanīvaraṇaṃ? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ— idaṃ vuccati kāmacchandanīvaraṇaṃ.
Tattha katamaṃ byāpādanīvaraṇaṃ? Anatthaṃ me acarīti āghāto jāyati, anatthaṃ me caratīti āghāto jāyati; anatthaṃ me carissatīti āghāto jāyati; piyassa me manāpassa anatthaṃ acari…pe… anatthaṃ carati…pe… anatthaṃ carissatīti āghāto jāyati, appiyassa me amanāpassa atthaṃ acari…pe… atthaṃ carati…pe… atthaṃ carissatīti āghāto jāyati, aṭṭhāne vā pana āghāto jāyati. Yo evarūpo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa— idaṃ vuccati byāpādanīvaraṇaṃ.
Tattha katamaṃ thinamiddhanīvaraṇaṃ? Atthi thinaṃ, atthi middhaṃ.
Tattha katamaṃ thinaṃ? Yā cittassa akallatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thinaṃ thiyanā thiyitattaṃ cittassa— idaṃ vuccati thinaṃ.
Tattha katamaṃ middhaṃ? Yā kāyassa akallatā akammaññatā onāho pariyonāho antosamorodho middhaṃ soppaṃ pacalāyikā soppaṃ supanā supitattaṃ— idaṃ vuccati middhaṃ. Iti idañca thinaṃ, idañca middhaṃ— idaṃ vuccati thinamiddhanīvaraṇaṃ.
Tattha katamaṃ uddhaccakukkuccanīvaraṇaṃ? Atthi uddhaccaṃ, atthi kukkuccaṃ.
Tattha katamaṃ uddhaccaṃ? Yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa— idaṃ vuccati uddhaccaṃ.
Tattha katamaṃ kukkuccaṃ? Akappiye kappiyasaññitā, kappiye akappiyasaññitā, avajje vajjasaññitā, vajje avajjasaññitā. Yaṃ evarūpaṃ kukkuccaṃ kukkuccāyanā kukkuccāyitattaṃ cetaso vippaṭisāro manovilekho— idaṃ vuccati kukkuccaṃ. Iti idañca uddhaccaṃ, idañca kukkuccaṃ— idaṃ vuccati uddhaccakukkuccanīvaraṇaṃ.
Tattha katamaṃ vicikicchānīvaraṇaṃ? Satthari kaṅkhati vicikicchati, dhamme kaṅkhati vicikicchati, saṃghe kaṅkhati vicikicchati, sikkhāya kaṅkhati vicikicchati, pubbante kaṅkhati vicikicchati, aparante kaṅkhati vicikicchati, pubbantāparante kaṅkhati vicikicchati, idappaccayatā paṭiccasamuppannesu dhammesu kaṅkhati vicikicchati. Yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho— idaṃ vuccati vicikicchānīvaraṇaṃ.
Tattha katamaṃ avijjānīvaraṇaṃ? Dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatā paṭiccasamuppannesu dhammesu aññāṇaṃ; yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ— idaṃ vuccati avijjānīvaraṇaṃ.
Ime dhammā nīvaraṇā.
Katame dhammā no nīvaraṇā? Te dhamme ṭhapetvā avasesā kusalākusalābyākatā dhammā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho…pe… viññāṇakkhandho; sabbañca rūpaṃ, asaṅkhatā ca dhātu— ime dhammā no nīvaraṇā.