Comments
Loading Comment Form...
Loading Comment Form...
Niyato dhammo niyatassa dhammassa kammapaccayena paccayo— niyatā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. Niyato dhammo aniyatassa dhammassa kammapaccayena paccayo— sahajātā, nānākkhaṇikā. Sahajātā— niyatā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo. Nānākkhaṇikā— niyatā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (Mūlaṃ kātabbaṃ.) Niyatā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo.
Aniyato dhammo aniyatassa dhammassa kammapaccayena paccayo— sahajātā, nānākkhaṇikā. (Saṃkhittaṃ.)
Vipākapaccayena paccayo… ekaṃ… āhārapaccayena paccayo… cattāri… indriyapaccayena paccayo… cattāri… jhānapaccayena paccayo… cattāri… maggapaccayena paccayo… cattāri… sampayuttapaccayena paccayo… dve… vippayuttapaccayena paccayo… tīṇi (arūpadukasadisaṃ)… atthipaccayena paccayo… satta (arūpāvacaradukasadisaṃ)… natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo… satta.