2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca—
“‘vijjā, vijjā’ti, bhante, vuccati. Katamā nu kho, bhante, vijjā; kittāvatā ca vijjāgato hotī”ti?
“Yaṃ kho, bhikkhu, dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ— ayaṃ vuccati, bhikkhu, vijjā; ettāvatā ca vijjāgato hotīti.
Tasmātiha, bhikkhu, ‘idaṃ dukkhan’ti yogo karaṇīyo…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.
Aṭṭhamaṃ.