2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā aññāsikoṇḍañño bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya taṇhāsaṅkhayavimuttiṃ paccavekkhamāno.
Addasā kho bhagavā āyasmantaṃ aññāsikoṇḍaññaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya taṇhāsaṅkhayavimuttiṃ paccavekkhamānaṃ.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi—
“Yassa mūlaṃ chamā natthi,
paṇṇā natthi kuto latā;
Taṃ dhīraṃ bandhanā muttaṃ,
ko taṃ ninditumarahati;
Devāpi naṃ pasaṃsanti,
_brahmunāpi pasaṃsito”ti. _
Chaṭṭhaṃ.