Comments
Loading Comment Form...
Loading Comment Form...
Satto guhāyaṃ bahunābhichanno,
Tiṭṭhaṃ naro mohanasmiṃ pagāḷho;
Dūre vivekā hi tathāvidho so,
_Kāmā hi loke na hi suppahāyā. _
Icchānidānā bhavasātabaddhā,
Te duppamuñcā na hi aññamokkhā;
Pacchā pure vāpi apekkhamānā,
_Ime va kāme purime va jappaṃ. _
Kāmesu giddhā pasutā pamūḷhā,
Avadāniyā te visame niviṭṭhā;
Dukkhūpanītā paridevayanti,
_Kiṃsū bhavissāma ito cutāse. _
Tasmā hi sikkhetha idheva jantu,
Yaṃ kiñci jaññā visamanti loke;
Na tassa hetū visamaṃ careyya,
_Appañhidaṃ jīvitamāhu dhīrā. _
Passāmi loke pariphandamānaṃ,
Pajaṃ imaṃ taṇhagataṃ bhavesu;
Hīnā narā maccumukhe lapanti,
_Avītataṇhāse bhavābhavesu. _
Mamāyite passatha phandamāne,
Maccheva appodake khīṇasote;
Etampi disvā amamo careyya,
_Bhavesu āsattimakubbamāno. _
Ubhosu antesu vineyya chandaṃ,
Phassaṃ pariññāya anānugiddho;
Yadattagarahī tadakubbamāno,
_Na lippatī diṭṭhasutesu dhīro. _
Saññaṃ pariññā vitareyya oghaṃ,
Pariggahesu muni nopalitto;
Abbūḷhasallo caramappamatto,
_Nāsīsatī lokamimaṃ parañcāti. _
Guhaṭṭhakasuttaṃ dutiyaṃ.