Comments
Loading Comment Form...
Loading Comment Form...
Nīvaraṇasampayutto dhammo nīvaraṇasampayuttassa dhammassa atthipaccayena paccayo— nīvaraṇasampayutto eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… .
Nīvaraṇasampayutto dhammo nīvaraṇavippayuttassa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ. Sahajātā— nīvaraṇasampayuttā khandhā cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Pacchājātā— nīvaraṇasampayuttā khandhā purejātassa imassa kāyassa atthipaccayena paccayo.
Nīvaraṇasampayutto dhammo nīvaraṇasampayuttassa ca nīvaraṇavippayuttassa ca dhammassa atthipaccayena paccayo— nīvaraṇasampayutto eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo.
Nīvaraṇavippayutto dhammo nīvaraṇavippayuttassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (Saṃkhittaṃ.)
Nīvaraṇavippayutto dhammo nīvaraṇasampayuttassa dhammassa atthipaccayena paccayo. Purejātaṃ— cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo…pe… diṭṭhi…pe… vicikicchā…pe… uddhaccaṃ…pe… domanassaṃ uppajjati; vatthu nīvaraṇasampayuttakānaṃ khandhānaṃ atthipaccayena paccayo.
Nīvaraṇasampayutto ca nīvaraṇavippayutto ca dhammā nīvaraṇasampayuttassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— nīvaraṇasampayutto eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ atthipaccayena paccayo.
Nīvaraṇasampayutto ca nīvaraṇavippayutto ca dhammā nīvaraṇavippayuttassa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā— nīvaraṇasampayuttā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā— nīvaraṇasampayuttā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā— nīvaraṇasampayuttā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.