1Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Vessabhū nāma nāmena,
isīnaṃ tatiyo ahu;
Kānanaṃ vanamogayha,
vihāsi purisuttamo.
Bhisamuḷālaṃ gaṇhitvā,
agamaṃ buddhasantikaṃ;
Tañca buddhassa pādāsiṃ,
pasanno sehi pāṇibhi.
Karena ca parāmaṭṭho,
vessabhūvarabuddhinā;
Sukhāhaṃ nābhijānāmi,
samaṃ tena kutottariṃ.
Carimo vattate mayhaṃ,
bhavā sabbe samūhatā;
Hatthināgena santena,
kusalaṃ ropitaṃ mayā.
Ekattiṃse ito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
bhisadānassidaṃ phalaṃ.
Samodhānā ca rājāno,
soḷasa manujādhipā;
Kappamhi cuddase āsuṃ,
cakkavattī mahabbalā.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā bhisadāyako thero imā gāthāyo abhāsitthāti.
Bhisadāyakattherassāpadānaṃ pañcamaṃ.