Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi—
“Bahū devā manussā ca,
maṅgalāni acintayuṃ;
Ākaṅkhamānā sotthānaṃ,
brūhi maṅgalamuttamaṃ”.
“Asevanā ca bālānaṃ,
paṇḍitānañca sevanā;
Pūjā ca pūjaneyyānaṃ,
etaṃ maṅgalamuttamaṃ.
Patirūpadesavāso ca,
pubbe ca katapuññatā;
Attasammāpaṇidhi ca,
etaṃ maṅgalamuttamaṃ.
Bāhusaccañca sippañca,
vinayo ca susikkhito;
Subhāsitā ca yā vācā,
etaṃ maṅgalamuttamaṃ.
Mātāpituupaṭṭhānaṃ,
puttadārassa saṅgaho;
Anākulā ca kammantā,
etaṃ maṅgalamuttamaṃ.
Dānañca dhammacariyā ca,
ñātakānañca saṅgaho;
Anavajjāni kammāni,
etaṃ maṅgalamuttamaṃ.
Āratī viratī pāpā,
majjapānā ca saṃyamo;
Appamādo ca dhammesu,
etaṃ maṅgalamuttamaṃ.
Gāravo ca nivāto ca,
santuṭṭhi ca kataññutā;
Kālena dhammassavanaṃ,
etaṃ maṅgalamuttamaṃ.
Khantī ca sovacassatā,
samaṇānañca dassanaṃ;
Kālena dhammasākacchā,
etaṃ maṅgalamuttamaṃ.
Tapo ca brahmacariyañca,
ariyasaccāna dassanaṃ;
Nibbānasacchikiriyā ca,
etaṃ maṅgalamuttamaṃ.
Phuṭṭhassa lokadhammehi,
cittaṃ yassa na kampati;
Asokaṃ virajaṃ khemaṃ,
etaṃ maṅgalamuttamaṃ.
Etādisāni katvāna,
Sabbattha maparājitā;
Sabbattha sotthiṃ gacchanti,
Taṃ tesaṃ maṅgalamuttaman”ti.
Maṅgalasuttaṃ.