3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Punāparaṃ yadā homi,
sutasomo mahīpati;
Gahito porisādena,
brāhmaṇe saṅgaraṃ sariṃ.
Khattiyānaṃ ekasataṃ,
āvuṇitvā karattale;
Etesaṃ pamilāpetvā,
yaññatthe upanayī mamaṃ.
Apucchi maṃ porisādo,
‘kiṃ tvaṃ icchasi nissajaṃ;
Yathāmati te kāhāmi,
yadi me tvaṃ punehisi’.
Tassa paṭissuṇitvāna,
paṇhe āgamanaṃ mama;
Upagantvā puraṃ rammaṃ,
rajjaṃ niyyādayiṃ tadā.
Anussaritvā sataṃ dhammaṃ,
pubbakaṃ jinasevitaṃ;
Brāhmaṇassa dhanaṃ datvā,
porisādaṃ upāgamiṃ.
Natthi me saṃsayo tattha,
Ghātayissati vā na vā;
Saccavācānurakkhanto,
Jīvitaṃ cajitumupāgamiṃ;
Saccena me samo natthi,
Esā me saccapāramī”ti.
Sutasomacariyaṃ dvādasamaṃ.