Comments
Loading Comment Form...
Loading Comment Form...
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Dveme, bhikkhave, sukkā dhammā lokaṃ pālenti. Katame dve? Hirī ca, ottappañca. Ime ce, bhikkhave, dve sukkā dhammā lokaṃ na pāleyyuṃ, nayidha paññāyetha mātāti vā mātucchāti vā mātulānīti vā ācariyabhariyāti vā garūnaṃ dārāti vā. Sambhedaṃ loko agamissa yathā ajeḷakā kukkuṭasūkarā soṇasiṅgālā. Yasmā ca kho, bhikkhave, ime dve sukkā dhammā lokaṃ pālenti tasmā paññāyati mātāti vā mātucchāti vā mātulānīti vā ācariyabhariyāti vā garūnaṃ dārāti vā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Yesañce hiriottappaṃ,
sabbadā ca na vijjati;
Vokkantā sukkamūlā te,
jātimaraṇagāmino.
Yesañca hiriottappaṃ,
sadā sammā upaṭṭhitā;
Virūḷhabrahmacariyā te,
santo khīṇapunabbhavā”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Pañcamaṃ.