Comments
Loading Comment Form...
Loading Comment Form...
Idha pana, bhikkhave, āgantukā bhikkhū passanti āvāsikānaṃ bhikkhūnaṃ āvāsikākāraṃ, āvāsikaliṅgaṃ, āvāsikanimittaṃ, āvāsikuddesaṃ, suppaññattaṃ mañcapīṭhaṃ bhisibibbohanaṃ, pānīyaṃ paribhojanīyaṃ sūpaṭṭhitaṃ, pariveṇaṃ susammaṭṭhaṃ; passitvā vematikā honti— ‘atthi nu kho āvāsikā bhikkhū, natthi nu kho’ti. Te vematikā na vicinanti, avicinitvā pavārenti. Āpatti dukkaṭassa…pe… te vematikā vicinanti, vicinitvā na passanti, apassitvā pavārenti. Anāpatti. Te vematikā vicinanti, vicinitvā passanti, passitvā ekato pavārenti. Anāpatti. Te vematikā vicinanti, vicinitvā passanti, passitvā pāṭekkaṃ pavārenti. Āpatti dukkaṭassa. Te vematikā vicinanti, vicinitvā passanti, passitvā— ‘nassantete, vinassantete, ko tehi attho’ti— bhedapurekkhārā pavārenti. Āpatti thullaccayassa.
Idha pana, bhikkhave, āgantukā bhikkhū suṇanti āvāsikānaṃ bhikkhūnaṃ āvāsikākāraṃ, āvāsikaliṅgaṃ, āvāsikanimittaṃ, āvāsikuddesaṃ, caṅkamantānaṃ padasaddaṃ, sajjhāyasaddaṃ, ukkāsitasaddaṃ, khipitasaddaṃ; sutvā vematikā honti— ‘atthi nu kho āvāsikā bhikkhū, natthi nu kho’ti. Te vematikā na vicinanti, avicinitvā pavārenti. Āpatti dukkaṭassa. Te vematikā vicinanti, vicinitvā na passanti, apassitvā pavārenti. Anāpatti. Te vematikā vicinanti, vicinitvā passanti, passitvā ekato pavārenti. Anāpatti. Te vematikā vicinanti, vicinitvā passanti, passitvā pāṭekkaṃ pavārenti. Āpatti dukkaṭassa. Te vematikā vicinanti, vicinitvā passanti, passitvā— ‘nassantete, vinassantete, ko tehi attho’ti bhedapurekkhārā pavārenti. Āpatti thullaccayassa.
Idha pana, bhikkhave, āvāsikā bhikkhū passanti āgantukānaṃ bhikkhūnaṃ āgantukākāraṃ, āgantukaliṅgaṃ, āgantukanimittaṃ, āgantukuddesaṃ, aññātakaṃ pattaṃ, aññātakaṃ cīvaraṃ, aññātakaṃ nisīdanaṃ, pādānaṃ dhotaṃ, udakanissekaṃ; passitvā vematikā honti— ‘atthi nu kho āgantukā bhikkhū, natthi nu kho’ti. Te vematikā na vicinanti, avicinitvā pavārenti. Āpatti dukkaṭassa. Te vematikā vicinanti, vicinitvā na passanti, apassitvā pavārenti. Anāpatti. Te vematikā vicinanti, vicinitvā passanti, passitvā ekato pavārenti. Anāpatti. Te vematikā vicinanti, vicinitvā passanti, passitvā pāṭekkaṃ pavārenti. Āpatti dukkaṭassa. Te vematikā vicinanti, vicinitvā passanti, passitvā— ‘nassantete, vinassantete, ko tehi attho’ti— bhedapurekkhārā pavārenti. Āpatti thullaccayassa.
Idha pana, bhikkhave, āvāsikā bhikkhū suṇanti āgantukānaṃ bhikkhūnaṃ āgantukākāraṃ, āgantukaliṅgaṃ, āgantukanimittaṃ, āgantukuddesaṃ, āgacchantānaṃ padasaddaṃ, upāhanapapphoṭanasaddaṃ, ukkāsitasaddaṃ, khipitasaddaṃ; sutvā vematikā honti— ‘atthi nu kho āgantukā bhikkhū, natthi nu kho’ti. Te vematikā na vicinanti, avicinitvā pavārenti. Āpatti dukkaṭassa. Te vematikā vicinanti, vicinitvā na passanti, apassitvā pavārenti. Anāpatti. Te vematikā vicinanti, vicinitvā passanti, passitvā ekato pavārenti. Anāpatti. Te vematikā vicinanti, vicinitvā passanti, passitvā pāṭekkaṃ pavārenti. Āpatti dukkaṭassa. Te vematikā vicinanti, vicinitvā passanti, passitvā— ‘nassantete, vinassantete, ko tehi attho’ti— bhedapurekkhārā pavārenti. Āpatti thullaccayassa.