Comments
Loading Comment Form...
Loading Comment Form...
“Sutaṃ metaṃ mahābrahme,
kāme bhuñjati hārito;
Kaccetaṃ vacanaṃ tucchaṃ,
kacci suddho iriyyasi”.
“Evametaṃ mahārāja,
yathā te vacanaṃ sutaṃ;
Kummaggaṃ paṭipannosmi,
mohaneyyesu mucchito”.
“Adu paññā kimatthiyā,
nipuṇā sādhucintinī;
Yāya uppatitaṃ rāgaṃ,
kiṃ mano na vinodaye”.
“Cattārome mahārāja,
loke atibalā bhusā;
Rāgo doso mado moho,
yattha paññā na gādhati”.
“Arahā sīlasampanno,
suddho carati hārito;
Medhāvī paṇḍito ceva,
iti no sammato bhavaṃ”.
“Medhāvīnampi hiṃsanti,
isiṃ dhammaguṇe rataṃ;
Vitakkā pāpakā rāja,
subhā rāgūpasaṃhitā”.
“Uppannāyaṃ sarīrajo,
Rāgo vaṇṇavidūsano tava;
Taṃ pajaha bhaddamatthu te,
Bahunnāsi medhāvisammato”.
“Te andhakārake kāme,
Bahudukkhe mahāvise;
Tesaṃ mūlaṃ gavesissaṃ,
Checchaṃ rāgaṃ sabandhanaṃ”.
“Idaṃ vatvāna hārito,
isi saccaparakkamo;
Kāmarāgaṃ virājetvā,
brahmalokūpago ahū”ti.
Haritacajātakaṃ pañcamaṃ.