Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena chabbaggiyā bhikkhū anokāsakataṃ bhikkhuṃ āpattiyā codenti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, anokāsakato bhikkhu āpattiyā codetabbo. Yo codeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, okāsaṃ kārāpetvā āpattiyā codetuṃ— karotu āyasmā okāsaṃ, ahaṃ taṃ vattukāmo”ti.
Tena kho pana samayena pesalā bhikkhū chabbaggiye bhikkhū okāsaṃ kārāpetvā āpattiyā codenti. Chabbaggiyā bhikkhū labhanti āghātaṃ, labhanti appaccayaṃ, vadhena tajjenti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, katepi okāse puggalaṃ tulayitvā āpattiyā codetun”ti.
Tena kho pana samayena chabbaggiyā bhikkhū—
“puramhākaṃ pesalā bhikkhū okāsaṃ kārāpentī”ti— paṭikacceva suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe okāsaṃ kārāpenti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe okāso kārāpetabbo. Yo kārāpeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, puggalaṃ tulayitvā okāsaṃ kātun”ti.