Comments
Loading Comment Form...
Loading Comment Form...
Aṭṭhānisaṃse sampassamānena na so bhikkhu āpattiyā adassane ukkhipitabbo. Aṭṭhānisaṃse sampassamānena paresampi saddhāya sā āpatti desetabbā. Aṭṭha yāvatatiyakā. Aṭṭhahākārehi kulāni dūseti. Aṭṭha mātikā cīvarassa uppādāya. Aṭṭha mātikā kathinassa ubbhārāya. Aṭṭha pānāni. Aṭṭhahi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Aṭṭha lokadhammā. Aṭṭha garudhammā. Aṭṭha pāṭidesanīyā. Aṭṭhaṅgiko musāvādo. Aṭṭha uposathaṅgāni. Aṭṭha dūteyyaṅgāni. Aṭṭha titthiyavattāni. Aṭṭha acchariyā abbhutadhammā mahāsamudde. Aṭṭha acchariyā abbhutadhammā imasmiṃ dhammavinaye. Aṭṭha anatirittā. Aṭṭha atirittā. Aṭṭhame aruṇuggamane nissaggiyaṃ hoti. Aṭṭha pārājikā. Aṭṭhamaṃ vatthuṃ paripūrentī nāsetabbā. Aṭṭhamaṃ vatthuṃ paripūrentiyā desitāpi adesitā hoti. Aṭṭhavācikā upasampadā. Aṭṭhannaṃ paccuṭṭhātabbaṃ. Aṭṭhannaṃ āsanaṃ dātabbaṃ. Upāsikā aṭṭha varāni yācati. Aṭṭhahaṅgehi samannāgato bhikkhu bhikkhunovādako sammannitabbo. Aṭṭhānisaṃsā vinayadhare. Aṭṭha paramāni. Tassapāpiyasikākammakatena bhikkhunā aṭṭhasu dhammesu sammā vattitabbaṃ. Aṭṭha adhammikāni pātimokkhaṭṭhapanāni aṭṭha dhammikāni pātimokkhaṭṭhapanānīti.
Aṭṭhakaṃ niṭṭhitaṃ.
Tassuddānaṃ
Na so bhikkhu paresampi,
yāvatatiyadūsanā;
Mātikā kathinubbhārā,
pānā abhibhūtena ca.
Lokadhammā garudhammā,
pāṭidesanīyā musā;
Uposathā ca dūtaṅgā,
titthiyā samuddepi ca.
Abbhutā anatirittaṃ,
atirittaṃ nissaggiyaṃ;
Pārājikaṭṭhamaṃ vatthu,
adesitūpasampadā.
Paccuṭṭhānāsanañceva,
varaṃ ovādakena ca;
Ānisaṃsā paramāni,
aṭṭhadhammesu vattanā;
Adhammikā dhammikā ca,
aṭṭhakā suppakāsitāti.