Comments
Loading Comment Form...
Loading Comment Form...
Idha pana, bhikkhave, bhikkhu na icchati pāpikaṃ diṭṭhiṃ paṭinissajjituṃ. Tatra ce bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu na icchati pāpikaṃ diṭṭhiṃ paṭinissajjituṃ. Handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karomā’ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karonti— adhammena vaggā. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu saṃghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato adhammena vaggehi. Handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karomā’ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karonti— adhammena samaggā…pe… dhammena vaggā… dhammapatirūpakena vaggā… dhammapatirūpakena samaggā…pe… .
Cakkaṃ kātabbaṃ.