Comments
Loading Comment Form...
Loading Comment Form...
“Tassa sutvā sataṃ dammi,
sahassaṃ diṭṭha soṇakaṃ;
Ko me soṇakamakkhāti,
sahāyaṃ paṃsukīḷitaṃ”.
“Athabravī māṇavako,
daharo pañcacūḷako;
Mayhaṃ sutvā sataṃ dehi,
sahassaṃ diṭṭha soṇakaṃ;
Ahaṃ te soṇakakkhissaṃ,
sahāyaṃ paṃsukīḷitaṃ”.
“Katamasmiṃ so janapade,
raṭṭhesu nigamesu ca;
Kattha soṇakamaddakkhi,
taṃ me akkhāhi pucchito”.
“Taveva deva vijite,
tavevuyyānabhūmiyā;
Ujuvaṃsā mahāsālā,
nīlobhāsā manoramā.
Tiṭṭhanti meghasamānā,
rammā aññoññanissitā;
Tesaṃ mūlamhi soṇako,
jhāyatī anupādano;
Upādānesu lokesu,
ḍayhamānesu nibbuto”.
Tato ca rājā pāyāsi,
senāya caturaṅgiyā;
Kārāpetvā samaṃ maggaṃ,
agamā yena soṇako.
Uyyānabhūmiṃ gantvāna,
vicaranto brahāvane;
Āsīnaṃ soṇakaṃ dakkhi,
ḍayhamānesu nibbutaṃ.
“Kapaṇo vatayaṃ bhikkhu,
muṇḍo saṅghāṭipāruto;
Amātiko apitiko,
rukkhamūlasmi jhāyati”.
Imaṃ vākyaṃ nisāmetvā,
Soṇako etadabravi;
“Na rāja kapaṇo hoti,
Dhammaṃ kāyena phassayaṃ.
Yo ca dhammaṃ niraṃkatvā,
Adhammamanuvattati;
Sa rāja kapaṇo hoti,
Pāpo pāpaparāyaṇo”.
“Arindamoti me nāmaṃ,
kāsirājāti maṃ vidū;
Kacci bhoto sukhasseyyā,
idha pattassa soṇaka”.
“Sadāpi bhadramadhanassa,
Anāgārassa bhikkhuno;
Na tesaṃ koṭṭhe openti,
Na kumbhiṃ na khaḷopiyaṃ;
Paraniṭṭhitamesānā,
Tena yāpenti subbatā.
Dutiyampi bhadramadhanassa,
Anāgārassa bhikkhuno;
Anavajjapiṇḍo bhottabbo,
Na ca kocūparodhati.
Tatiyampi bhadramadhanassa,
Anāgārassa bhikkhuno;
Nibbuto piṇḍo bhottabbo,
Na ca kocūparodhati.
Catutthampi bhadramadhanassa,
Anāgārassa bhikkhuno;
Muttassa raṭṭhe carato,
Saṅgo yassa na vijjati.
Pañcamampi bhadramadhanassa,
Anāgārassa bhikkhuno;
Nagaramhi ḍayhamānamhi,
Nāssa kiñci aḍayhatha.
Chaṭṭhampi bhadramadhanassa,
Anāgārassa bhikkhuno;
Raṭṭhe vilumpamānamhi,
Nāssa kiñci ahīratha.
Sattamampi bhadramadhanassa,
Anāgārassa bhikkhuno;
Corehi rakkhitaṃ maggaṃ,
Ye caññe paripanthikā;
Pattacīvaramādāya,
Sotthiṃ gacchati subbato.
Aṭṭhamampi bhadramadhanassa,
Anāgārassa bhikkhuno;
Yaṃ yaṃ disaṃ pakkamati,
Anapekkhova gacchati”.
“Bahūni samaṇabhadrāni,
ye tvaṃ bhikkhu pasaṃsasi;
Ahañca giddho kāmesu,
kathaṃ kāhāmi soṇaka.
Piyā me mānusā kāmā,
atho dibyāpi me piyā;
Atha kena nu vaṇṇena,
ubho loke labhāmase”.
“Kāme giddhā kāmaratā,
kāmesu adhimucchitā;
Narā pāpāni katvāna,
upapajjanti duggatiṃ.
Ye ca kāme pahantvāna,
nikkhantā akutobhayā;
Ekodibhāvādhigatā,
na te gacchanti duggatiṃ.
Upamaṃ te karissāmi,
taṃ suṇohi arindama;
Upamāya midhekacce,
atthaṃ jānanti paṇḍitā.
Gaṅgāya kuṇapaṃ disvā,
vuyhamānaṃ mahaṇṇave;
Vāyaso samacintesi,
appapañño acetaso.
‘Yānañca vatidaṃ laddhaṃ,
bhakkho cāyaṃ anappako’;
Tattha rattiṃ tattha divā,
tattheva nirato mano.
Khādaṃ nāgassa maṃsāni,
pivaṃ bhāgīrathodakaṃ;
Sampassaṃ vanacetyāni,
na palettha vihaṅgamo.
Tañca otaraṇī gaṅgā,
pamattaṃ kuṇape rataṃ;
Samuddaṃ ajjhagāhāsi,
agatī yattha pakkhinaṃ.
So ca bhakkhaparikkhīṇo,
udapatvā vihaṅgamo;
Na pacchato na purato,
nuttaraṃ nopi dakkhiṇaṃ.
Dīpaṃ so najjhagāgañchi,
agatī yattha pakkhinaṃ;
So ca tattheva pāpattha,
yathā dubbalako tathā.
Tañca sāmuddikā macchā,
kumbhīlā makarā susū;
Pasayhakārā khādiṃsu,
phandamānaṃ vipakkhakaṃ.
Evameva tuvaṃ rāja,
ye caññe kāmabhogino;
Giddhā ce na vamissanti,
kākapaññāva te vidū.
Esā te upamā rāja,
atthasandassanī katā;
Tvañca paññāyase tena,
yadi kāhasi vā na vā.
Ekavācampi dvivācaṃ,
bhaṇeyya anukampako;
Tatuttariṃ na bhāseyya,
dāsovayyassa santike”.
Idaṃ vatvāna pakkāmi,
soṇako amitabuddhimā;
Vehāse antalikkhasmiṃ,
anusāsitvāna khattiyaṃ.
“Ko nume rājakattāro,
suddā veyyattamāgatā;
Rajjaṃ niyyādayissāmi,
nāhaṃ rajjena matthiko.
Ajjeva pabbajissāmi,
Ko jaññā maraṇaṃ suve;
Māhaṃ kākova dummedho,
Kāmānaṃ vasamanvagaṃ”.
“Atthi te daharo putto,
dīghāvu raṭṭhavaḍḍhano;
Taṃ rajje abhisiñcassu,
so no rājā bhavissati”.
“Khippaṃ kumāramānetha,
dīghāvuṃ raṭṭhavaḍḍhanaṃ;
Taṃ rajje abhisiñcissaṃ,
so vo rājā bhavissati”.
Tato kumāramānesuṃ,
dīghāvuṃ raṭṭhavaḍḍhanaṃ;
Taṃ disvā ālapī rājā,
ekaputtaṃ manoramaṃ.
“Saṭṭhi gāmasahassāni,
paripuṇṇāni sabbaso;
Te putta paṭipajjassu,
rajjaṃ niyyādayāmi te.
Ajjeva pabbajissāmi,
ko jaññā maraṇaṃ suve;
Māhaṃ kākova dummedho,
kāmānaṃ vasamanvagaṃ.
Saṭṭhi nāgasahassāni,
sabbālaṅkārabhūsitā;
Suvaṇṇakacchā mātaṅgā,
hemakappanavāsasā.
Ārūḷhā gāmaṇīyehi,
tomaraṅkusapāṇibhi;
Te putta paṭipajjassu,
rajjaṃ niyyādayāmi te.
Ajjeva pabbajissāmi,
ko jaññā maraṇaṃ suve;
Māhaṃ kākova dummedho,
kāmānaṃ vasamanvagaṃ.
Saṭṭhi assasahassāni,
sabbālaṅkārabhūsitā;
Ājānīyāva jātiyā,
sindhavā sīghavāhino.
Ārūḷhā gāmaṇīyehi,
illiyācāpadhāribhi;
Te putta paṭipajjassu,
rajjaṃ niyyādayāmi te.
Ajjeva pabbajissāmi,
ko jaññā maraṇaṃ suve;
Māhaṃ kākova dummedho,
kāmānaṃ vasamanvagaṃ.
Saṭṭhi rathasahassāni,
sannaddhā ussitaddhajā;
Dīpā athopi veyyagghā,
sabbālaṅkārabhūsitā.
Ārūḷhā gāmaṇīyehi,
cāpahatthehi vammibhi;
Te putta paṭipajjassu,
rajjaṃ niyyādayāmi te.
Ajjeva pabbajissāmi,
ko jaññā maraṇaṃ suve;
Māhaṃ kākova dummedho,
kāmānaṃ vasamanvagaṃ.
Saṭṭhi dhenusahassāni,
rohaññā puṅgavūsabhā;
Tā putta paṭipajjassu,
rajjaṃ niyyādayāmi te.
Ajjeva pabbajissāmi,
ko jaññā maraṇaṃ suve;
Māhaṃ kākova dummedho,
kāmānaṃ vasamanvagaṃ.
Soḷasitthisahassāni,
sabbālaṅkārabhūsitā;
Vicitravatthābharaṇā,
āmuttamaṇikuṇḍalā;
Tā putta paṭipajjassu,
rajjaṃ niyyādayāmi te.
Ajjeva pabbajissāmi,
ko jaññā maraṇaṃ suve;
Māhaṃ kākova dummedho,
kāmānaṃ vasamanvagaṃ”.
“Daharasseva me tāta,
mātā matāti me sutaṃ;
Tayā vinā ahaṃ tāta,
jīvitumpi na ussahe.
Yathā āraññakaṃ nāgaṃ,
poto anveti pacchato;
Jessantaṃ giriduggesu,
samesu visamesu ca.
Evaṃ taṃ anugacchāmi,
pattamādāya pacchato;
Subharo te bhavissāmi,
na te hessāmi dubbharo”.
“Yathā sāmuddikaṃ nāvaṃ,
vāṇijānaṃ dhanesinaṃ;
Vohāro tattha gaṇheyya,
vāṇijā byasanī siyā.
Evamevāyaṃ puttakali,
antarāyakaro mama;
Imaṃ kumāraṃ pāpetha,
pāsādaṃ rativaḍḍhanaṃ.
Tattha kambusahatthāyo,
yathā sakkaṃva accharā;
Tā naṃ tattha ramessanti,
tāhi ceso ramissati.
Tato kumāraṃ pāpesuṃ,
pāsādaṃ rativaḍḍhanaṃ;
Taṃ disvā avacuṃ kaññā,
dīghāvuṃ raṭṭhavaḍḍhanaṃ.
Devatā nusi gandhabbo,
adu sakko purindado;
Ko vā tvaṃ kassa vā putto,
kathaṃ jānemu taṃ mayaṃ”.
“Namhi devo na gandhabbo,
Nāpi sakko purindado;
Kāsirañño ahaṃ putto,
Dīghāvu raṭṭhavaḍḍhano;
Mamaṃ bharatha bhaddaṃ vo,
Ahaṃ bhattā bhavāmi vo”.
Taṃ tattha avacuṃ kaññā,
dīghāvuṃ raṭṭhavaḍḍhanaṃ;
“Kuhiṃ rājā anuppatto,
ito rājā kuhiṃ gato”.
“Paṅkaṃ rājā atikkanto,
thale rājā patiṭṭhito;
Akaṇṭakaṃ agahanaṃ,
paṭipanno mahāpathaṃ.
Ahañca paṭipannosmi,
maggaṃ duggatigāminaṃ;
Sakaṇṭakaṃ sagahanaṃ,
yena gacchanti duggatiṃ”.
“Tassa te svāgataṃ rāja,
sīhasseva giribbajaṃ;
Anusāsa mahārāja,
tvaṃ no sabbāsamissaro”ti.
Soṇakajātakaṃ paṭhamaṃ.