Comments
Loading Comment Form...
Loading Comment Form...
“Nagare bandhumatiyā,
ahosiṃ vāṇijo tadā;
Teneva dāraṃ posemi,
ropemi bījasampadaṃ.
Rathiyaṃ paṭipannassa,
vipassissa mahesino;
Ekaṃ khomaṃ mayā dinnaṃ,
kusalatthāya satthuno.
Ekanavutito kappe,
yaṃ khomamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
khomadānassidaṃ phalaṃ.
Sattarase ito kappe,
eko sindhavasandhano;
Sattaratanasampanno,
catudīpamhi issaro.
Paṭisambhidā catasso,
Vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
_Kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā khomadāyako thero imā gāthāyo abhāsitthāti.
Khomadāyakattherassāpadānaṃ dasamaṃ.
Tassuddānaṃ
Subhūti upavāno ca,
saraṇo sīlagāhako;
Annasaṃsāvako dhūpo,
pulino uttiyena ca.
Añjalī khomadāyī ca,
daseva tatiye gaṇe;
Pañcāsītisataṃ vuttā,
gāthāyo sabbapiṇḍitā.
Subhūtivaggo tatiyo.
Catutthabhāṇavāraṃ.