2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘lābulatāya ekaṃ aṅgaṃ gahetabban’ti yaṃ vadesi, katamaṃ taṃ ekaṃ aṅgaṃ gahetabban”ti?
“Yathā, mahārāja, lābulatā tiṇe vā kaṭṭhe vā latāya vā soṇḍikāhi ālambitvā tassūpari vaḍḍhati; evameva kho, mahārāja, yoginā yogāvacarena arahatte abhivaḍḍhitukāmena manasā ārammaṇaṃ ālambitvā arahatte abhivaḍḍhitabbaṃ. Idaṃ, mahārāja, lābulatāya ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena sāriputtena dhammasenāpatinā—
‘Yathā lābulatā nāma,
tiṇe kaṭṭhe latāya vā;
Ālambitvā soṇḍikāhi,
tato vaḍḍhati uppari.
Tatheva buddhaputtena,
Arahattaphalakāminā;
Ārammaṇaṃ ālambitvā,
Vaḍḍhitabbaṃ asekkhaphale’”ti.
Lābulataṅgapañho paṭhamo.